Declension table of ?bhrītavat

Deva

MasculineSingularDualPlural
Nominativebhrītavān bhrītavantau bhrītavantaḥ
Vocativebhrītavan bhrītavantau bhrītavantaḥ
Accusativebhrītavantam bhrītavantau bhrītavataḥ
Instrumentalbhrītavatā bhrītavadbhyām bhrītavadbhiḥ
Dativebhrītavate bhrītavadbhyām bhrītavadbhyaḥ
Ablativebhrītavataḥ bhrītavadbhyām bhrītavadbhyaḥ
Genitivebhrītavataḥ bhrītavatoḥ bhrītavatām
Locativebhrītavati bhrītavatoḥ bhrītavatsu

Compound bhrītavat -

Adverb -bhrītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria