Declension table of ?bhrīyamāṇa

Deva

NeuterSingularDualPlural
Nominativebhrīyamāṇam bhrīyamāṇe bhrīyamāṇāni
Vocativebhrīyamāṇa bhrīyamāṇe bhrīyamāṇāni
Accusativebhrīyamāṇam bhrīyamāṇe bhrīyamāṇāni
Instrumentalbhrīyamāṇena bhrīyamāṇābhyām bhrīyamāṇaiḥ
Dativebhrīyamāṇāya bhrīyamāṇābhyām bhrīyamāṇebhyaḥ
Ablativebhrīyamāṇāt bhrīyamāṇābhyām bhrīyamāṇebhyaḥ
Genitivebhrīyamāṇasya bhrīyamāṇayoḥ bhrīyamāṇānām
Locativebhrīyamāṇe bhrīyamāṇayoḥ bhrīyamāṇeṣu

Compound bhrīyamāṇa -

Adverb -bhrīyamāṇam -bhrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria