Declension table of ?bhrayaṇīya

Deva

NeuterSingularDualPlural
Nominativebhrayaṇīyam bhrayaṇīye bhrayaṇīyāni
Vocativebhrayaṇīya bhrayaṇīye bhrayaṇīyāni
Accusativebhrayaṇīyam bhrayaṇīye bhrayaṇīyāni
Instrumentalbhrayaṇīyena bhrayaṇīyābhyām bhrayaṇīyaiḥ
Dativebhrayaṇīyāya bhrayaṇīyābhyām bhrayaṇīyebhyaḥ
Ablativebhrayaṇīyāt bhrayaṇīyābhyām bhrayaṇīyebhyaḥ
Genitivebhrayaṇīyasya bhrayaṇīyayoḥ bhrayaṇīyānām
Locativebhrayaṇīye bhrayaṇīyayoḥ bhrayaṇīyeṣu

Compound bhrayaṇīya -

Adverb -bhrayaṇīyam -bhrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria