Conjugation tables of bhid_1

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstbhedāmi bhedāvaḥ bhedāmaḥ
Secondbhedasi bhedathaḥ bhedatha
Thirdbhedati bhedataḥ bhedanti


MiddleSingularDualPlural
Firstbhede bhedāvahe bhedāmahe
Secondbhedase bhedethe bhedadhve
Thirdbhedate bhedete bhedante


PassiveSingularDualPlural
Firstbhidye bhidyāvahe bhidyāmahe
Secondbhidyase bhidyethe bhidyadhve
Thirdbhidyate bhidyete bhidyante


Imperfect

ActiveSingularDualPlural
Firstabhedam abhedāva abhedāma
Secondabhedaḥ abhedatam abhedata
Thirdabhedat abhedatām abhedan


MiddleSingularDualPlural
Firstabhede abhedāvahi abhedāmahi
Secondabhedathāḥ abhedethām abhedadhvam
Thirdabhedata abhedetām abhedanta


PassiveSingularDualPlural
Firstabhidye abhidyāvahi abhidyāmahi
Secondabhidyathāḥ abhidyethām abhidyadhvam
Thirdabhidyata abhidyetām abhidyanta


Optative

ActiveSingularDualPlural
Firstbhedeyam bhedeva bhedema
Secondbhedeḥ bhedetam bhedeta
Thirdbhedet bhedetām bhedeyuḥ


MiddleSingularDualPlural
Firstbhedeya bhedevahi bhedemahi
Secondbhedethāḥ bhedeyāthām bhededhvam
Thirdbhedeta bhedeyātām bhederan


PassiveSingularDualPlural
Firstbhidyeya bhidyevahi bhidyemahi
Secondbhidyethāḥ bhidyeyāthām bhidyedhvam
Thirdbhidyeta bhidyeyātām bhidyeran


Imperative

ActiveSingularDualPlural
Firstbhedāni bhedāva bhedāma
Secondbheda bhedatam bhedata
Thirdbhedatu bhedatām bhedantu


MiddleSingularDualPlural
Firstbhedai bhedāvahai bhedāmahai
Secondbhedasva bhedethām bhedadhvam
Thirdbhedatām bhedetām bhedantām


PassiveSingularDualPlural
Firstbhidyai bhidyāvahai bhidyāmahai
Secondbhidyasva bhidyethām bhidyadhvam
Thirdbhidyatām bhidyetām bhidyantām


Future

ActiveSingularDualPlural
Firstbhetsyāmi bhetsyāvaḥ bhetsyāmaḥ
Secondbhetsyasi bhetsyathaḥ bhetsyatha
Thirdbhetsyati bhetsyataḥ bhetsyanti


MiddleSingularDualPlural
Firstbhetsye bhetsyāvahe bhetsyāmahe
Secondbhetsyase bhetsyethe bhetsyadhve
Thirdbhetsyate bhetsyete bhetsyante


Conditional

ActiveSingularDualPlural
Firstabhetsyam abhetsyāva abhetsyāma
Secondabhetsyaḥ abhetsyatam abhetsyata
Thirdabhetsyat abhetsyatām abhetsyan


MiddleSingularDualPlural
Firstabhetsye abhetsyāvahi abhetsyāmahi
Secondabhetsyathāḥ abhetsyethām abhetsyadhvam
Thirdabhetsyata abhetsyetām abhetsyanta


Periphrastic Future

ActiveSingularDualPlural
Firstbhettāsmi bhettāsvaḥ bhettāsmaḥ
Secondbhettāsi bhettāsthaḥ bhettāstha
Thirdbhettā bhettārau bhettāraḥ


Perfect

ActiveSingularDualPlural
Firstbibheda bibhidiva bibhidima
Secondbibheditha bibhidathuḥ bibhida
Thirdbibheda bibhidatuḥ bibhiduḥ


MiddleSingularDualPlural
Firstbibhide bibhidivahe bibhidimahe
Secondbibhidiṣe bibhidāthe bibhididhve
Thirdbibhide bibhidāte bibhidire


Aorist

ActiveSingularDualPlural
Firstabhaitsam abhedam abhetsam abhidam abhaitsva abhetsva abhidva abhidāva abhaitsma abhetsma abhidma abhidāma
Secondabhaitsīḥ abhetsīḥ abhet abhidaḥ abhaittam abhettam abhidatam abhittam abhaitta abhetta abhidata abhitta
Thirdabhaitsīt abhetsīt abhet abhidat abhaittām abhettām abhidatām abhittām abhaitsuḥ abhetsuḥ abhidan abhidan


MiddleSingularDualPlural
Firstabhide abhitsi abhidāvahi abhitsvahi abhidāmahi abhitsmahi
Secondabhidathāḥ abhitthāḥ abhidethām abhitsāthām abhiddhvam abhidadhvam
Thirdabhidata abhitta abhidetām abhitsātām abhidanta abhitsata


PassiveSingularDualPlural
First
Second
Thirdabhaidi


Injunctive

ActiveSingularDualPlural
Firstbhedam bhidva bhidma
Secondbhet bhittam bhitta
Thirdbhet bhittām bhidan


PassiveSingularDualPlural
First
Second
Thirdbhaidi


Benedictive

ActiveSingularDualPlural
Firstbhidyāsam bhidyāsva bhidyāsma
Secondbhidyāḥ bhidyāstam bhidyāsta
Thirdbhidyāt bhidyāstām bhidyāsuḥ

Participles

Past Passive Participle
bhinna m. n. bhinnā f.

Past Active Participle
bhinnavat m. n. bhinnavatī f.

Present Active Participle
bhedat m. n. bhedantī f.

Present Middle Participle
bhedamāna m. n. bhedamānā f.

Present Passive Participle
bhidyamāna m. n. bhidyamānā f.

Future Active Participle
bhetsyat m. n. bhetsyantī f.

Future Middle Participle
bhetsyamāna m. n. bhetsyamānā f.

Future Passive Participle
bhettavya m. n. bhettavyā f.

Future Passive Participle
bhedya m. n. bhedyā f.

Future Passive Participle
bhedanīya m. n. bhedanīyā f.

Future Passive Participle
bhidya m. n. bhidyā f.

Perfect Active Participle
bibhidvas m. n. bibhiduṣī f.

Perfect Middle Participle
bibhidāna m. n. bibhidānā f.

Indeclinable forms

Infinitive
bhettum

Absolutive
bhittvā

Absolutive
-bhidya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstbhedayāmi bhedayāvaḥ bhedayāmaḥ
Secondbhedayasi bhedayathaḥ bhedayatha
Thirdbhedayati bhedayataḥ bhedayanti


MiddleSingularDualPlural
Firstbhedaye bhedayāvahe bhedayāmahe
Secondbhedayase bhedayethe bhedayadhve
Thirdbhedayate bhedayete bhedayante


PassiveSingularDualPlural
Firstbhedye bhedyāvahe bhedyāmahe
Secondbhedyase bhedyethe bhedyadhve
Thirdbhedyate bhedyete bhedyante


Imperfect

ActiveSingularDualPlural
Firstabhedayam abhedayāva abhedayāma
Secondabhedayaḥ abhedayatam abhedayata
Thirdabhedayat abhedayatām abhedayan


MiddleSingularDualPlural
Firstabhedaye abhedayāvahi abhedayāmahi
Secondabhedayathāḥ abhedayethām abhedayadhvam
Thirdabhedayata abhedayetām abhedayanta


PassiveSingularDualPlural
Firstabhedye abhedyāvahi abhedyāmahi
Secondabhedyathāḥ abhedyethām abhedyadhvam
Thirdabhedyata abhedyetām abhedyanta


Optative

ActiveSingularDualPlural
Firstbhedayeyam bhedayeva bhedayema
Secondbhedayeḥ bhedayetam bhedayeta
Thirdbhedayet bhedayetām bhedayeyuḥ


MiddleSingularDualPlural
Firstbhedayeya bhedayevahi bhedayemahi
Secondbhedayethāḥ bhedayeyāthām bhedayedhvam
Thirdbhedayeta bhedayeyātām bhedayeran


PassiveSingularDualPlural
Firstbhedyeya bhedyevahi bhedyemahi
Secondbhedyethāḥ bhedyeyāthām bhedyedhvam
Thirdbhedyeta bhedyeyātām bhedyeran


Imperative

ActiveSingularDualPlural
Firstbhedayāni bhedayāva bhedayāma
Secondbhedaya bhedayatam bhedayata
Thirdbhedayatu bhedayatām bhedayantu


MiddleSingularDualPlural
Firstbhedayai bhedayāvahai bhedayāmahai
Secondbhedayasva bhedayethām bhedayadhvam
Thirdbhedayatām bhedayetām bhedayantām


PassiveSingularDualPlural
Firstbhedyai bhedyāvahai bhedyāmahai
Secondbhedyasva bhedyethām bhedyadhvam
Thirdbhedyatām bhedyetām bhedyantām


Future

ActiveSingularDualPlural
Firstbhedayiṣyāmi bhedayiṣyāvaḥ bhedayiṣyāmaḥ
Secondbhedayiṣyasi bhedayiṣyathaḥ bhedayiṣyatha
Thirdbhedayiṣyati bhedayiṣyataḥ bhedayiṣyanti


MiddleSingularDualPlural
Firstbhedayiṣye bhedayiṣyāvahe bhedayiṣyāmahe
Secondbhedayiṣyase bhedayiṣyethe bhedayiṣyadhve
Thirdbhedayiṣyate bhedayiṣyete bhedayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstbhedayitāsmi bhedayitāsvaḥ bhedayitāsmaḥ
Secondbhedayitāsi bhedayitāsthaḥ bhedayitāstha
Thirdbhedayitā bhedayitārau bhedayitāraḥ

Participles

Past Passive Participle
bhedita m. n. bheditā f.

Past Active Participle
bheditavat m. n. bheditavatī f.

Present Active Participle
bhedayat m. n. bhedayantī f.

Present Middle Participle
bhedayamāna m. n. bhedayamānā f.

Present Passive Participle
bhedyamāna m. n. bhedyamānā f.

Future Active Participle
bhedayiṣyat m. n. bhedayiṣyantī f.

Future Middle Participle
bhedayiṣyamāṇa m. n. bhedayiṣyamāṇā f.

Future Passive Participle
bhedya m. n. bhedyā f.

Future Passive Participle
bhedanīya m. n. bhedanīyā f.

Future Passive Participle
bhedayitavya m. n. bhedayitavyā f.

Indeclinable forms

Infinitive
bhedayitum

Absolutive
bhedayitvā

Absolutive
-bhedya

Periphrastic Perfect
bhedayām

Desiderative Conjugation

Present

ActiveSingularDualPlural
Firstbibhitsāmi bibhitsāvaḥ bibhitsāmaḥ
Secondbibhitsasi bibhitsathaḥ bibhitsatha
Thirdbibhitsati bibhitsataḥ bibhitsanti


MiddleSingularDualPlural
Firstbibhitse bibhitsāvahe bibhitsāmahe
Secondbibhitsase bibhitsethe bibhitsadhve
Thirdbibhitsate bibhitsete bibhitsante


PassiveSingularDualPlural
Firstbibhitsye bibhitsyāvahe bibhitsyāmahe
Secondbibhitsyase bibhitsyethe bibhitsyadhve
Thirdbibhitsyate bibhitsyete bibhitsyante


Imperfect

ActiveSingularDualPlural
Firstabibhitsam abibhitsāva abibhitsāma
Secondabibhitsaḥ abibhitsatam abibhitsata
Thirdabibhitsat abibhitsatām abibhitsan


MiddleSingularDualPlural
Firstabibhitse abibhitsāvahi abibhitsāmahi
Secondabibhitsathāḥ abibhitsethām abibhitsadhvam
Thirdabibhitsata abibhitsetām abibhitsanta


PassiveSingularDualPlural
Firstabibhitsye abibhitsyāvahi abibhitsyāmahi
Secondabibhitsyathāḥ abibhitsyethām abibhitsyadhvam
Thirdabibhitsyata abibhitsyetām abibhitsyanta


Optative

ActiveSingularDualPlural
Firstbibhitseyam bibhitseva bibhitsema
Secondbibhitseḥ bibhitsetam bibhitseta
Thirdbibhitset bibhitsetām bibhitseyuḥ


MiddleSingularDualPlural
Firstbibhitseya bibhitsevahi bibhitsemahi
Secondbibhitsethāḥ bibhitseyāthām bibhitsedhvam
Thirdbibhitseta bibhitseyātām bibhitseran


PassiveSingularDualPlural
Firstbibhitsyeya bibhitsyevahi bibhitsyemahi
Secondbibhitsyethāḥ bibhitsyeyāthām bibhitsyedhvam
Thirdbibhitsyeta bibhitsyeyātām bibhitsyeran


Imperative

ActiveSingularDualPlural
Firstbibhitsāni bibhitsāva bibhitsāma
Secondbibhitsa bibhitsatam bibhitsata
Thirdbibhitsatu bibhitsatām bibhitsantu


MiddleSingularDualPlural
Firstbibhitsai bibhitsāvahai bibhitsāmahai
Secondbibhitsasva bibhitsethām bibhitsadhvam
Thirdbibhitsatām bibhitsetām bibhitsantām


PassiveSingularDualPlural
Firstbibhitsyai bibhitsyāvahai bibhitsyāmahai
Secondbibhitsyasva bibhitsyethām bibhitsyadhvam
Thirdbibhitsyatām bibhitsyetām bibhitsyantām


Future

ActiveSingularDualPlural
Firstbibhitsyāmi bibhitsyāvaḥ bibhitsyāmaḥ
Secondbibhitsyasi bibhitsyathaḥ bibhitsyatha
Thirdbibhitsyati bibhitsyataḥ bibhitsyanti


MiddleSingularDualPlural
Firstbibhitsye bibhitsyāvahe bibhitsyāmahe
Secondbibhitsyase bibhitsyethe bibhitsyadhve
Thirdbibhitsyate bibhitsyete bibhitsyante


Periphrastic Future

ActiveSingularDualPlural
Firstbibhitsitāsmi bibhitsitāsvaḥ bibhitsitāsmaḥ
Secondbibhitsitāsi bibhitsitāsthaḥ bibhitsitāstha
Thirdbibhitsitā bibhitsitārau bibhitsitāraḥ


Perfect

ActiveSingularDualPlural
Firstbibibhitsa bibibhitsiva bibibhitsima
Secondbibibhitsitha bibibhitsathuḥ bibibhitsa
Thirdbibibhitsa bibibhitsatuḥ bibibhitsuḥ


MiddleSingularDualPlural
Firstbibibhitse bibibhitsivahe bibibhitsimahe
Secondbibibhitsiṣe bibibhitsāthe bibibhitsidhve
Thirdbibibhitse bibibhitsāte bibibhitsire

Participles

Past Passive Participle
bibhitsita m. n. bibhitsitā f.

Past Active Participle
bibhitsitavat m. n. bibhitsitavatī f.

Present Active Participle
bibhitsat m. n. bibhitsantī f.

Present Middle Participle
bibhitsamāna m. n. bibhitsamānā f.

Present Passive Participle
bibhitsyamāna m. n. bibhitsyamānā f.

Future Active Participle
bibhitsyat m. n. bibhitsyantī f.

Future Passive Participle
bibhitsanīya m. n. bibhitsanīyā f.

Future Passive Participle
bibhitsya m. n. bibhitsyā f.

Future Passive Participle
bibhitsitavya m. n. bibhitsitavyā f.

Perfect Active Participle
bibibhitsvas m. n. bibibhitsuṣī f.

Perfect Middle Participle
bibibhitsāna m. n. bibibhitsānā f.

Indeclinable forms

Infinitive
bibhitsitum

Absolutive
bibhitsitvā

Absolutive
-bibhitsya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria