Declension table of ?bibhitsitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bibhitsitā | bibhitsite | bibhitsitāḥ |
Vocative | bibhitsite | bibhitsite | bibhitsitāḥ |
Accusative | bibhitsitām | bibhitsite | bibhitsitāḥ |
Instrumental | bibhitsitayā | bibhitsitābhyām | bibhitsitābhiḥ |
Dative | bibhitsitāyai | bibhitsitābhyām | bibhitsitābhyaḥ |
Ablative | bibhitsitāyāḥ | bibhitsitābhyām | bibhitsitābhyaḥ |
Genitive | bibhitsitāyāḥ | bibhitsitayoḥ | bibhitsitānām |
Locative | bibhitsitāyām | bibhitsitayoḥ | bibhitsitāsu |