Declension table of ?bibhitsantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bibhitsantī | bibhitsantyau | bibhitsantyaḥ |
Vocative | bibhitsanti | bibhitsantyau | bibhitsantyaḥ |
Accusative | bibhitsantīm | bibhitsantyau | bibhitsantīḥ |
Instrumental | bibhitsantyā | bibhitsantībhyām | bibhitsantībhiḥ |
Dative | bibhitsantyai | bibhitsantībhyām | bibhitsantībhyaḥ |
Ablative | bibhitsantyāḥ | bibhitsantībhyām | bibhitsantībhyaḥ |
Genitive | bibhitsantyāḥ | bibhitsantyoḥ | bibhitsantīnām |
Locative | bibhitsantyām | bibhitsantyoḥ | bibhitsantīṣu |