Declension table of ?bibhitsanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bibhitsanīyā | bibhitsanīye | bibhitsanīyāḥ |
Vocative | bibhitsanīye | bibhitsanīye | bibhitsanīyāḥ |
Accusative | bibhitsanīyām | bibhitsanīye | bibhitsanīyāḥ |
Instrumental | bibhitsanīyayā | bibhitsanīyābhyām | bibhitsanīyābhiḥ |
Dative | bibhitsanīyāyai | bibhitsanīyābhyām | bibhitsanīyābhyaḥ |
Ablative | bibhitsanīyāyāḥ | bibhitsanīyābhyām | bibhitsanīyābhyaḥ |
Genitive | bibhitsanīyāyāḥ | bibhitsanīyayoḥ | bibhitsanīyānām |
Locative | bibhitsanīyāyām | bibhitsanīyayoḥ | bibhitsanīyāsu |