Declension table of ?bibhidvasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | bibhidvān | bibhidvāṃsau | bibhidvāṃsaḥ |
Vocative | bibhidvan | bibhidvāṃsau | bibhidvāṃsaḥ |
Accusative | bibhidvāṃsam | bibhidvāṃsau | bibhiduṣaḥ |
Instrumental | bibhiduṣā | bibhidvadbhyām | bibhidvadbhiḥ |
Dative | bibhiduṣe | bibhidvadbhyām | bibhidvadbhyaḥ |
Ablative | bibhiduṣaḥ | bibhidvadbhyām | bibhidvadbhyaḥ |
Genitive | bibhiduṣaḥ | bibhiduṣoḥ | bibhiduṣām |
Locative | bibhiduṣi | bibhiduṣoḥ | bibhidvatsu |