Conjugation tables of ?ant

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstantāmi antāvaḥ antāmaḥ
Secondantasi antathaḥ antatha
Thirdantati antataḥ antanti


MiddleSingularDualPlural
Firstante antāvahe antāmahe
Secondantase antethe antadhve
Thirdantate antete antante


PassiveSingularDualPlural
Firstantye antyāvahe antyāmahe
Secondantyase antyethe antyadhve
Thirdantyate antyete antyante


Imperfect

ActiveSingularDualPlural
Firstāntam āntāva āntāma
Secondāntaḥ āntatam āntata
Thirdāntat āntatām āntan


MiddleSingularDualPlural
Firstānte āntāvahi āntāmahi
Secondāntathāḥ āntethām āntadhvam
Thirdāntata āntetām āntanta


PassiveSingularDualPlural
Firstāntye āntyāvahi āntyāmahi
Secondāntyathāḥ āntyethām āntyadhvam
Thirdāntyata āntyetām āntyanta


Optative

ActiveSingularDualPlural
Firstanteyam anteva antema
Secondanteḥ antetam anteta
Thirdantet antetām anteyuḥ


MiddleSingularDualPlural
Firstanteya antevahi antemahi
Secondantethāḥ anteyāthām antedhvam
Thirdanteta anteyātām anteran


PassiveSingularDualPlural
Firstantyeya antyevahi antyemahi
Secondantyethāḥ antyeyāthām antyedhvam
Thirdantyeta antyeyātām antyeran


Imperative

ActiveSingularDualPlural
Firstantāni antāva antāma
Secondanta antatam antata
Thirdantatu antatām antantu


MiddleSingularDualPlural
Firstantai antāvahai antāmahai
Secondantasva antethām antadhvam
Thirdantatām antetām antantām


PassiveSingularDualPlural
Firstantyai antyāvahai antyāmahai
Secondantyasva antyethām antyadhvam
Thirdantyatām antyetām antyantām


Future

ActiveSingularDualPlural
Firstantiṣyāmi antiṣyāvaḥ antiṣyāmaḥ
Secondantiṣyasi antiṣyathaḥ antiṣyatha
Thirdantiṣyati antiṣyataḥ antiṣyanti


MiddleSingularDualPlural
Firstantiṣye antiṣyāvahe antiṣyāmahe
Secondantiṣyase antiṣyethe antiṣyadhve
Thirdantiṣyate antiṣyete antiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstantitāsmi antitāsvaḥ antitāsmaḥ
Secondantitāsi antitāsthaḥ antitāstha
Thirdantitā antitārau antitāraḥ


Perfect

ActiveSingularDualPlural
Firstananta anantiva anantima
Secondanantitha anantathuḥ ananta
Thirdananta anantatuḥ anantuḥ


MiddleSingularDualPlural
Firstanante anantivahe anantimahe
Secondanantiṣe anantāthe anantidhve
Thirdanante anantāte anantire


Benedictive

ActiveSingularDualPlural
Firstantyāsam antyāsva antyāsma
Secondantyāḥ antyāstam antyāsta
Thirdantyāt antyāstām antyāsuḥ

Participles

Past Passive Participle
antita m. n. antitā f.

Past Active Participle
antitavat m. n. antitavatī f.

Present Active Participle
antat m. n. antantī f.

Present Middle Participle
antamāna m. n. antamānā f.

Present Passive Participle
antyamāna m. n. antyamānā f.

Future Active Participle
antiṣyat m. n. antiṣyantī f.

Future Middle Participle
antiṣyamāṇa m. n. antiṣyamāṇā f.

Future Passive Participle
antitavya m. n. antitavyā f.

Future Passive Participle
antya m. n. antyā f.

Future Passive Participle
antanīya m. n. antanīyā f.

Perfect Active Participle
anantvas m. n. anantuṣī f.

Perfect Middle Participle
anantāna m. n. anantānā f.

Indeclinable forms

Infinitive
antitum

Absolutive
antitvā

Absolutive
-antya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria