Declension table of ?antita

Deva

NeuterSingularDualPlural
Nominativeantitam antite antitāni
Vocativeantita antite antitāni
Accusativeantitam antite antitāni
Instrumentalantitena antitābhyām antitaiḥ
Dativeantitāya antitābhyām antitebhyaḥ
Ablativeantitāt antitābhyām antitebhyaḥ
Genitiveantitasya antitayoḥ antitānām
Locativeantite antitayoḥ antiteṣu

Compound antita -

Adverb -antitam -antitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria