Declension table of ?antita

Deva

MasculineSingularDualPlural
Nominativeantitaḥ antitau antitāḥ
Vocativeantita antitau antitāḥ
Accusativeantitam antitau antitān
Instrumentalantitena antitābhyām antitaiḥ antitebhiḥ
Dativeantitāya antitābhyām antitebhyaḥ
Ablativeantitāt antitābhyām antitebhyaḥ
Genitiveantitasya antitayoḥ antitānām
Locativeantite antitayoḥ antiteṣu

Compound antita -

Adverb -antitam -antitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria