Declension table of ?antitavya

Deva

NeuterSingularDualPlural
Nominativeantitavyam antitavye antitavyāni
Vocativeantitavya antitavye antitavyāni
Accusativeantitavyam antitavye antitavyāni
Instrumentalantitavyena antitavyābhyām antitavyaiḥ
Dativeantitavyāya antitavyābhyām antitavyebhyaḥ
Ablativeantitavyāt antitavyābhyām antitavyebhyaḥ
Genitiveantitavyasya antitavyayoḥ antitavyānām
Locativeantitavye antitavyayoḥ antitavyeṣu

Compound antitavya -

Adverb -antitavyam -antitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria