Declension table of ?antiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeantiṣyamāṇaḥ antiṣyamāṇau antiṣyamāṇāḥ
Vocativeantiṣyamāṇa antiṣyamāṇau antiṣyamāṇāḥ
Accusativeantiṣyamāṇam antiṣyamāṇau antiṣyamāṇān
Instrumentalantiṣyamāṇena antiṣyamāṇābhyām antiṣyamāṇaiḥ antiṣyamāṇebhiḥ
Dativeantiṣyamāṇāya antiṣyamāṇābhyām antiṣyamāṇebhyaḥ
Ablativeantiṣyamāṇāt antiṣyamāṇābhyām antiṣyamāṇebhyaḥ
Genitiveantiṣyamāṇasya antiṣyamāṇayoḥ antiṣyamāṇānām
Locativeantiṣyamāṇe antiṣyamāṇayoḥ antiṣyamāṇeṣu

Compound antiṣyamāṇa -

Adverb -antiṣyamāṇam -antiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria