Conjugation tables of ?ak

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstakāmi akāvaḥ akāmaḥ
Secondakasi akathaḥ akatha
Thirdakati akataḥ akanti


MiddleSingularDualPlural
Firstake akāvahe akāmahe
Secondakase akethe akadhve
Thirdakate akete akante


PassiveSingularDualPlural
Firstakye akyāvahe akyāmahe
Secondakyase akyethe akyadhve
Thirdakyate akyete akyante


Imperfect

ActiveSingularDualPlural
Firstākam ākāva ākāma
Secondākaḥ ākatam ākata
Thirdākat ākatām ākan


MiddleSingularDualPlural
Firstāke ākāvahi ākāmahi
Secondākathāḥ ākethām ākadhvam
Thirdākata āketām ākanta


PassiveSingularDualPlural
Firstākye ākyāvahi ākyāmahi
Secondākyathāḥ ākyethām ākyadhvam
Thirdākyata ākyetām ākyanta


Optative

ActiveSingularDualPlural
Firstakeyam akeva akema
Secondakeḥ aketam aketa
Thirdaket aketām akeyuḥ


MiddleSingularDualPlural
Firstakeya akevahi akemahi
Secondakethāḥ akeyāthām akedhvam
Thirdaketa akeyātām akeran


PassiveSingularDualPlural
Firstakyeya akyevahi akyemahi
Secondakyethāḥ akyeyāthām akyedhvam
Thirdakyeta akyeyātām akyeran


Imperative

ActiveSingularDualPlural
Firstakāni akāva akāma
Secondaka akatam akata
Thirdakatu akatām akantu


MiddleSingularDualPlural
Firstakai akāvahai akāmahai
Secondakasva akethām akadhvam
Thirdakatām aketām akantām


PassiveSingularDualPlural
Firstakyai akyāvahai akyāmahai
Secondakyasva akyethām akyadhvam
Thirdakyatām akyetām akyantām


Future

ActiveSingularDualPlural
Firstakiṣyāmi akiṣyāvaḥ akiṣyāmaḥ
Secondakiṣyasi akiṣyathaḥ akiṣyatha
Thirdakiṣyati akiṣyataḥ akiṣyanti


MiddleSingularDualPlural
Firstakiṣye akiṣyāvahe akiṣyāmahe
Secondakiṣyase akiṣyethe akiṣyadhve
Thirdakiṣyate akiṣyete akiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstakitāsmi akitāsvaḥ akitāsmaḥ
Secondakitāsi akitāsthaḥ akitāstha
Thirdakitā akitārau akitāraḥ


Perfect

ActiveSingularDualPlural
Firstāka ākiva ākima
Secondākitha ākathuḥ āka
Thirdāka ākatuḥ ākuḥ


MiddleSingularDualPlural
Firstāke ākivahe ākimahe
Secondākiṣe ākāthe ākidhve
Thirdāke ākāte ākire


Benedictive

ActiveSingularDualPlural
Firstakyāsam akyāsva akyāsma
Secondakyāḥ akyāstam akyāsta
Thirdakyāt akyāstām akyāsuḥ

Participles

Past Passive Participle
akta m. n. aktā f.

Past Active Participle
aktavat m. n. aktavatī f.

Present Active Participle
akat m. n. akantī f.

Present Middle Participle
akamāna m. n. akamānā f.

Present Passive Participle
akyamāna m. n. akyamānā f.

Future Active Participle
akiṣyat m. n. akiṣyantī f.

Future Middle Participle
akiṣyamāṇa m. n. akiṣyamāṇā f.

Future Passive Participle
akitavya m. n. akitavyā f.

Future Passive Participle
ākya m. n. ākyā f.

Future Passive Participle
akanīya m. n. akanīyā f.

Perfect Active Participle
ākivas m. n. ākuṣī f.

Perfect Middle Participle
ākāna m. n. ākānā f.

Indeclinable forms

Infinitive
akitum

Absolutive
aktvā

Absolutive
-akya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria