Declension table of ?akiṣyantī

Deva

FeminineSingularDualPlural
Nominativeakiṣyantī akiṣyantyau akiṣyantyaḥ
Vocativeakiṣyanti akiṣyantyau akiṣyantyaḥ
Accusativeakiṣyantīm akiṣyantyau akiṣyantīḥ
Instrumentalakiṣyantyā akiṣyantībhyām akiṣyantībhiḥ
Dativeakiṣyantyai akiṣyantībhyām akiṣyantībhyaḥ
Ablativeakiṣyantyāḥ akiṣyantībhyām akiṣyantībhyaḥ
Genitiveakiṣyantyāḥ akiṣyantyoḥ akiṣyantīnām
Locativeakiṣyantyām akiṣyantyoḥ akiṣyantīṣu

Compound akiṣyanti - akiṣyantī -

Adverb -akiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria