Declension table of ?akiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeakiṣyamāṇaḥ akiṣyamāṇau akiṣyamāṇāḥ
Vocativeakiṣyamāṇa akiṣyamāṇau akiṣyamāṇāḥ
Accusativeakiṣyamāṇam akiṣyamāṇau akiṣyamāṇān
Instrumentalakiṣyamāṇena akiṣyamāṇābhyām akiṣyamāṇaiḥ akiṣyamāṇebhiḥ
Dativeakiṣyamāṇāya akiṣyamāṇābhyām akiṣyamāṇebhyaḥ
Ablativeakiṣyamāṇāt akiṣyamāṇābhyām akiṣyamāṇebhyaḥ
Genitiveakiṣyamāṇasya akiṣyamāṇayoḥ akiṣyamāṇānām
Locativeakiṣyamāṇe akiṣyamāṇayoḥ akiṣyamāṇeṣu

Compound akiṣyamāṇa -

Adverb -akiṣyamāṇam -akiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria