तिङन्तावली ?अक्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअकति अकतः अकन्ति
मध्यमअकसि अकथः अकथ
उत्तमअकामि अकावः अकामः


आत्मनेपदेएकद्विबहु
प्रथमअकते अकेते अकन्ते
मध्यमअकसे अकेथे अकध्वे
उत्तमअके अकावहे अकामहे


कर्मणिएकद्विबहु
प्रथमअक्यते अक्येते अक्यन्ते
मध्यमअक्यसे अक्येथे अक्यध्वे
उत्तमअक्ये अक्यावहे अक्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआकत् आकताम् आकन्
मध्यमआकः आकतम् आकत
उत्तमआकम् आकाव आकाम


आत्मनेपदेएकद्विबहु
प्रथमआकत आकेताम् आकन्त
मध्यमआकथाः आकेथाम् आकध्वम्
उत्तमआके आकावहि आकामहि


कर्मणिएकद्विबहु
प्रथमआक्यत आक्येताम् आक्यन्त
मध्यमआक्यथाः आक्येथाम् आक्यध्वम्
उत्तमआक्ये आक्यावहि आक्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअकेत् अकेताम् अकेयुः
मध्यमअकेः अकेतम् अकेत
उत्तमअकेयम् अकेव अकेम


आत्मनेपदेएकद्विबहु
प्रथमअकेत अकेयाताम् अकेरन्
मध्यमअकेथाः अकेयाथाम् अकेध्वम्
उत्तमअकेय अकेवहि अकेमहि


कर्मणिएकद्विबहु
प्रथमअक्येत अक्येयाताम् अक्येरन्
मध्यमअक्येथाः अक्येयाथाम् अक्येध्वम्
उत्तमअक्येय अक्येवहि अक्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअकतु अकताम् अकन्तु
मध्यमअक अकतम् अकत
उत्तमअकानि अकाव अकाम


आत्मनेपदेएकद्विबहु
प्रथमअकताम् अकेताम् अकन्ताम्
मध्यमअकस्व अकेथाम् अकध्वम्
उत्तमअकै अकावहै अकामहै


कर्मणिएकद्विबहु
प्रथमअक्यताम् अक्येताम् अक्यन्ताम्
मध्यमअक्यस्व अक्येथाम् अक्यध्वम्
उत्तमअक्यै अक्यावहै अक्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअकिष्यति अकिष्यतः अकिष्यन्ति
मध्यमअकिष्यसि अकिष्यथः अकिष्यथ
उत्तमअकिष्यामि अकिष्यावः अकिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअकिष्यते अकिष्येते अकिष्यन्ते
मध्यमअकिष्यसे अकिष्येथे अकिष्यध्वे
उत्तमअकिष्ये अकिष्यावहे अकिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअकिता अकितारौ अकितारः
मध्यमअकितासि अकितास्थः अकितास्थ
उत्तमअकितास्मि अकितास्वः अकितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमआक आकतुः आकुः
मध्यमआकिथ आकथुः आक
उत्तमआक आकिव आकिम


आत्मनेपदेएकद्विबहु
प्रथमआके आकाते आकिरे
मध्यमआकिषे आकाथे आकिध्वे
उत्तमआके आकिवहे आकिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअक्यात् अक्यास्ताम् अक्यासुः
मध्यमअक्याः अक्यास्तम् अक्यास्त
उत्तमअक्यासम् अक्यास्व अक्यास्म

कृदन्त

क्त
अक्त m. n. अक्ता f.

क्तवतु
अक्तवत् m. n. अक्तवती f.

शतृ
अकत् m. n. अकन्ती f.

शानच्
अकमान m. n. अकमाना f.

शानच् कर्मणि
अक्यमान m. n. अक्यमाना f.

लुडादेश पर
अकिष्यत् m. n. अकिष्यन्ती f.

लुडादेश आत्म
अकिष्यमाण m. n. अकिष्यमाणा f.

तव्य
अकितव्य m. n. अकितव्या f.

यत्
आक्य m. n. आक्या f.

अनीयर्
अकनीय m. n. अकनीया f.

लिडादेश पर
आकिवस् m. n. आकुषी f.

लिडादेश आत्म
आकान m. n. आकाना f.

अव्यय

तुमुन्
अकितुम्

क्त्वा
अक्त्वा

ल्यप्
॰अक्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria