Declension table of ?akiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeakiṣyamāṇam akiṣyamāṇe akiṣyamāṇāni
Vocativeakiṣyamāṇa akiṣyamāṇe akiṣyamāṇāni
Accusativeakiṣyamāṇam akiṣyamāṇe akiṣyamāṇāni
Instrumentalakiṣyamāṇena akiṣyamāṇābhyām akiṣyamāṇaiḥ
Dativeakiṣyamāṇāya akiṣyamāṇābhyām akiṣyamāṇebhyaḥ
Ablativeakiṣyamāṇāt akiṣyamāṇābhyām akiṣyamāṇebhyaḥ
Genitiveakiṣyamāṇasya akiṣyamāṇayoḥ akiṣyamāṇānām
Locativeakiṣyamāṇe akiṣyamāṇayoḥ akiṣyamāṇeṣu

Compound akiṣyamāṇa -

Adverb -akiṣyamāṇam -akiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria