Conjugation tables of ?bhrī
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
bhrīṇāmi
bhrīṇīvaḥ
bhrīṇīmaḥ
Second
bhrīṇāsi
bhrīṇīthaḥ
bhrīṇītha
Third
bhrīṇāti
bhrīṇītaḥ
bhrīṇanti
Middle
Singular
Dual
Plural
First
bhrīṇe
bhrīṇīvahe
bhrīṇīmahe
Second
bhrīṇīṣe
bhrīṇāthe
bhrīṇīdhve
Third
bhrīṇīte
bhrīṇāte
bhrīṇate
Passive
Singular
Dual
Plural
First
bhrīye
bhrīyāvahe
bhrīyāmahe
Second
bhrīyase
bhrīyethe
bhrīyadhve
Third
bhrīyate
bhrīyete
bhrīyante
Imperfect
Active
Singular
Dual
Plural
First
abhrīṇām
abhrīṇīva
abhrīṇīma
Second
abhrīṇāḥ
abhrīṇītam
abhrīṇīta
Third
abhrīṇāt
abhrīṇītām
abhrīṇan
Middle
Singular
Dual
Plural
First
abhrīṇi
abhrīṇīvahi
abhrīṇīmahi
Second
abhrīṇīthāḥ
abhrīṇāthām
abhrīṇīdhvam
Third
abhrīṇīta
abhrīṇātām
abhrīṇata
Passive
Singular
Dual
Plural
First
abhrīye
abhrīyāvahi
abhrīyāmahi
Second
abhrīyathāḥ
abhrīyethām
abhrīyadhvam
Third
abhrīyata
abhrīyetām
abhrīyanta
Optative
Active
Singular
Dual
Plural
First
bhrīṇīyām
bhrīṇīyāva
bhrīṇīyāma
Second
bhrīṇīyāḥ
bhrīṇīyātam
bhrīṇīyāta
Third
bhrīṇīyāt
bhrīṇīyātām
bhrīṇīyuḥ
Middle
Singular
Dual
Plural
First
bhrīṇīya
bhrīṇīvahi
bhrīṇīmahi
Second
bhrīṇīthāḥ
bhrīṇīyāthām
bhrīṇīdhvam
Third
bhrīṇīta
bhrīṇīyātām
bhrīṇīran
Passive
Singular
Dual
Plural
First
bhrīyeya
bhrīyevahi
bhrīyemahi
Second
bhrīyethāḥ
bhrīyeyāthām
bhrīyedhvam
Third
bhrīyeta
bhrīyeyātām
bhrīyeran
Imperative
Active
Singular
Dual
Plural
First
bhrīṇāni
bhrīṇāva
bhrīṇāma
Second
bhrīṇīhi
bhrīṇītam
bhrīṇīta
Third
bhrīṇātu
bhrīṇītām
bhrīṇantu
Middle
Singular
Dual
Plural
First
bhrīṇai
bhrīṇāvahai
bhrīṇāmahai
Second
bhrīṇīṣva
bhrīṇāthām
bhrīṇīdhvam
Third
bhrīṇītām
bhrīṇātām
bhrīṇatām
Passive
Singular
Dual
Plural
First
bhrīyai
bhrīyāvahai
bhrīyāmahai
Second
bhrīyasva
bhrīyethām
bhrīyadhvam
Third
bhrīyatām
bhrīyetām
bhrīyantām
Future
Active
Singular
Dual
Plural
First
bhreṣyāmi
bhreṣyāvaḥ
bhreṣyāmaḥ
Second
bhreṣyasi
bhreṣyathaḥ
bhreṣyatha
Third
bhreṣyati
bhreṣyataḥ
bhreṣyanti
Middle
Singular
Dual
Plural
First
bhreṣye
bhreṣyāvahe
bhreṣyāmahe
Second
bhreṣyase
bhreṣyethe
bhreṣyadhve
Third
bhreṣyate
bhreṣyete
bhreṣyante
Future2
Active
Singular
Dual
Plural
First
bhretāsmi
bhretāsvaḥ
bhretāsmaḥ
Second
bhretāsi
bhretāsthaḥ
bhretāstha
Third
bhretā
bhretārau
bhretāraḥ
Perfect
Active
Singular
Dual
Plural
First
bibhrāya
bibhraya
bibhriyiva
bibhrayiva
bibhriyima
bibhrayima
Second
bibhretha
bibhrayitha
bibhriyathuḥ
bibhriya
Third
bibhrāya
bibhriyatuḥ
bibhriyuḥ
Middle
Singular
Dual
Plural
First
bibhriye
bibhriyivahe
bibhriyimahe
Second
bibhriyiṣe
bibhriyāthe
bibhriyidhve
Third
bibhriye
bibhriyāte
bibhriyire
Benedictive
Active
Singular
Dual
Plural
First
bhrīyāsam
bhrīyāsva
bhrīyāsma
Second
bhrīyāḥ
bhrīyāstam
bhrīyāsta
Third
bhrīyāt
bhrīyāstām
bhrīyāsuḥ
Participles
Past Passive Participle
bhrīta
m.
n.
bhrītā
f.
Past Active Participle
bhrītavat
m.
n.
bhrītavatī
f.
Present Active Participle
bhrīṇat
m.
n.
bhrīṇatī
f.
Present Middle Participle
bhrīṇāna
m.
n.
bhrīṇānā
f.
Present Passive Participle
bhrīyamāṇa
m.
n.
bhrīyamāṇā
f.
Future Active Participle
bhreṣyat
m.
n.
bhreṣyantī
f.
Future Middle Participle
bhreṣyamāṇa
m.
n.
bhreṣyamāṇā
f.
Future Passive Participle
bhretavya
m.
n.
bhretavyā
f.
Future Passive Participle
bhreya
m.
n.
bhreyā
f.
Future Passive Participle
bhrayaṇīya
m.
n.
bhrayaṇīyā
f.
Perfect Active Participle
bibhrīvas
m.
n.
bibhryuṣī
f.
Perfect Middle Participle
bibhryāṇa
m.
n.
bibhryāṇā
f.
Indeclinable forms
Infinitive
bhretum
Absolutive
bhrītvā
Absolutive
-bhrīya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024