Conjugation tables of ?ir
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
irāmi
irāvaḥ
irāmaḥ
Second
irasi
irathaḥ
iratha
Third
irati
irataḥ
iranti
Middle
Singular
Dual
Plural
First
ire
irāvahe
irāmahe
Second
irase
irethe
iradhve
Third
irate
irete
irante
Passive
Singular
Dual
Plural
First
irye
iryāvahe
iryāmahe
Second
iryase
iryethe
iryadhve
Third
iryate
iryete
iryante
Imperfect
Active
Singular
Dual
Plural
First
airam
airāva
airāma
Second
airaḥ
airatam
airata
Third
airat
airatām
airan
Middle
Singular
Dual
Plural
First
aire
airāvahi
airāmahi
Second
airathāḥ
airethām
airadhvam
Third
airata
airetām
airanta
Passive
Singular
Dual
Plural
First
airye
airyāvahi
airyāmahi
Second
airyathāḥ
airyethām
airyadhvam
Third
airyata
airyetām
airyanta
Optative
Active
Singular
Dual
Plural
First
ireyam
ireva
irema
Second
ireḥ
iretam
ireta
Third
iret
iretām
ireyuḥ
Middle
Singular
Dual
Plural
First
ireya
irevahi
iremahi
Second
irethāḥ
ireyāthām
iredhvam
Third
ireta
ireyātām
ireran
Passive
Singular
Dual
Plural
First
iryeya
iryevahi
iryemahi
Second
iryethāḥ
iryeyāthām
iryedhvam
Third
iryeta
iryeyātām
iryeran
Imperative
Active
Singular
Dual
Plural
First
irāṇi
irāva
irāma
Second
ira
iratam
irata
Third
iratu
iratām
irantu
Middle
Singular
Dual
Plural
First
irai
irāvahai
irāmahai
Second
irasva
irethām
iradhvam
Third
iratām
iretām
irantām
Passive
Singular
Dual
Plural
First
iryai
iryāvahai
iryāmahai
Second
iryasva
iryethām
iryadhvam
Third
iryatām
iryetām
iryantām
Future
Active
Singular
Dual
Plural
First
eriṣyāmi
eriṣyāvaḥ
eriṣyāmaḥ
Second
eriṣyasi
eriṣyathaḥ
eriṣyatha
Third
eriṣyati
eriṣyataḥ
eriṣyanti
Middle
Singular
Dual
Plural
First
eriṣye
eriṣyāvahe
eriṣyāmahe
Second
eriṣyase
eriṣyethe
eriṣyadhve
Third
eriṣyate
eriṣyete
eriṣyante
Future2
Active
Singular
Dual
Plural
First
eritāsmi
eritāsvaḥ
eritāsmaḥ
Second
eritāsi
eritāsthaḥ
eritāstha
Third
eritā
eritārau
eritāraḥ
Perfect
Active
Singular
Dual
Plural
First
iyera
īyriva
īyrima
Second
iyeritha
īyrathuḥ
īyra
Third
iyera
īyratuḥ
īyruḥ
Middle
Singular
Dual
Plural
First
īyre
īyrivahe
īyrimahe
Second
īyriṣe
īyrāthe
īyridhve
Third
īyre
īyrāte
īyrire
Benedictive
Active
Singular
Dual
Plural
First
iryāsam
iryāsva
iryāsma
Second
iryāḥ
iryāstam
iryāsta
Third
iryāt
iryāstām
iryāsuḥ
Participles
Past Passive Participle
irta
m.
n.
irtā
f.
Past Active Participle
irtavat
m.
n.
irtavatī
f.
Present Active Participle
irat
m.
n.
irantī
f.
Present Middle Participle
iramāṇa
m.
n.
iramāṇā
f.
Present Passive Participle
iryamāṇa
m.
n.
iryamāṇā
f.
Future Active Participle
eriṣyat
m.
n.
eriṣyantī
f.
Future Middle Participle
eriṣyamāṇa
m.
n.
eriṣyamāṇā
f.
Future Passive Participle
eritavya
m.
n.
eritavyā
f.
Future Passive Participle
erya
m.
n.
eryā
f.
Future Passive Participle
eraṇīya
m.
n.
eraṇīyā
f.
Perfect Active Participle
īyrivas
m.
n.
īyruṣī
f.
Perfect Middle Participle
īyrāṇa
m.
n.
īyrāṇā
f.
Indeclinable forms
Infinitive
eritum
Absolutive
irtvā
Absolutive
-irya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025