तिङन्तावली ?इर्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमइरति इरतः इरन्ति
मध्यमइरसि इरथः इरथ
उत्तमइरामि इरावः इरामः


आत्मनेपदेएकद्विबहु
प्रथमइरते इरेते इरन्ते
मध्यमइरसे इरेथे इरध्वे
उत्तमइरे इरावहे इरामहे


कर्मणिएकद्विबहु
प्रथमइर्यते इर्येते इर्यन्ते
मध्यमइर्यसे इर्येथे इर्यध्वे
उत्तमइर्ये इर्यावहे इर्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐरत् ऐरताम् ऐरन्
मध्यमऐरः ऐरतम् ऐरत
उत्तमऐरम् ऐराव ऐराम


आत्मनेपदेएकद्विबहु
प्रथमऐरत ऐरेताम् ऐरन्त
मध्यमऐरथाः ऐरेथाम् ऐरध्वम्
उत्तमऐरे ऐरावहि ऐरामहि


कर्मणिएकद्विबहु
प्रथमऐर्यत ऐर्येताम् ऐर्यन्त
मध्यमऐर्यथाः ऐर्येथाम् ऐर्यध्वम्
उत्तमऐर्ये ऐर्यावहि ऐर्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमइरेत् इरेताम् इरेयुः
मध्यमइरेः इरेतम् इरेत
उत्तमइरेयम् इरेव इरेम


आत्मनेपदेएकद्विबहु
प्रथमइरेत इरेयाताम् इरेरन्
मध्यमइरेथाः इरेयाथाम् इरेध्वम्
उत्तमइरेय इरेवहि इरेमहि


कर्मणिएकद्विबहु
प्रथमइर्येत इर्येयाताम् इर्येरन्
मध्यमइर्येथाः इर्येयाथाम् इर्येध्वम्
उत्तमइर्येय इर्येवहि इर्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमइरतु इरताम् इरन्तु
मध्यमइर इरतम् इरत
उत्तमइराणि इराव इराम


आत्मनेपदेएकद्विबहु
प्रथमइरताम् इरेताम् इरन्ताम्
मध्यमइरस्व इरेथाम् इरध्वम्
उत्तमइरै इरावहै इरामहै


कर्मणिएकद्विबहु
प्रथमइर्यताम् इर्येताम् इर्यन्ताम्
मध्यमइर्यस्व इर्येथाम् इर्यध्वम्
उत्तमइर्यै इर्यावहै इर्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमएरिष्यति एरिष्यतः एरिष्यन्ति
मध्यमएरिष्यसि एरिष्यथः एरिष्यथ
उत्तमएरिष्यामि एरिष्यावः एरिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमएरिष्यते एरिष्येते एरिष्यन्ते
मध्यमएरिष्यसे एरिष्येथे एरिष्यध्वे
उत्तमएरिष्ये एरिष्यावहे एरिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमएरिता एरितारौ एरितारः
मध्यमएरितासि एरितास्थः एरितास्थ
उत्तमएरितास्मि एरितास्वः एरितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमइयेर ईय्रतुः ईय्रुः
मध्यमइयेरिथ ईय्रथुः ईय्र
उत्तमइयेर ईय्रिव ईय्रिम


आत्मनेपदेएकद्विबहु
प्रथमईय्रे ईय्राते ईय्रिरे
मध्यमईय्रिषे ईय्राथे ईय्रिध्वे
उत्तमईय्रे ईय्रिवहे ईय्रिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमइर्यात् इर्यास्ताम् इर्यासुः
मध्यमइर्याः इर्यास्तम् इर्यास्त
उत्तमइर्यासम् इर्यास्व इर्यास्म

कृदन्त

क्त
इर्त m. n. इर्ता f.

क्तवतु
इर्तवत् m. n. इर्तवती f.

शतृ
इरत् m. n. इरन्ती f.

शानच्
इरमाण m. n. इरमाणा f.

शानच् कर्मणि
इर्यमाण m. n. इर्यमाणा f.

लुडादेश पर
एरिष्यत् m. n. एरिष्यन्ती f.

लुडादेश आत्म
एरिष्यमाण m. n. एरिष्यमाणा f.

तव्य
एरितव्य m. n. एरितव्या f.

यत्
एर्य m. n. एर्या f.

अनीयर्
एरणीय m. n. एरणीया f.

लिडादेश पर
ईय्रिवस् m. n. ईय्रुषी f.

लिडादेश आत्म
ईय्राण m. n. ईय्राणा f.

अव्यय

तुमुन्
एरितुम्

क्त्वा
इर्त्वा

ल्यप्
॰इर्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria