Declension table of ?irantī

Deva

FeminineSingularDualPlural
Nominativeirantī irantyau irantyaḥ
Vocativeiranti irantyau irantyaḥ
Accusativeirantīm irantyau irantīḥ
Instrumentalirantyā irantībhyām irantībhiḥ
Dativeirantyai irantībhyām irantībhyaḥ
Ablativeirantyāḥ irantībhyām irantībhyaḥ
Genitiveirantyāḥ irantyoḥ irantīnām
Locativeirantyām irantyoḥ irantīṣu

Compound iranti - irantī -

Adverb -iranti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria