Declension table of ?eriṣyantī

Deva

FeminineSingularDualPlural
Nominativeeriṣyantī eriṣyantyau eriṣyantyaḥ
Vocativeeriṣyanti eriṣyantyau eriṣyantyaḥ
Accusativeeriṣyantīm eriṣyantyau eriṣyantīḥ
Instrumentaleriṣyantyā eriṣyantībhyām eriṣyantībhiḥ
Dativeeriṣyantyai eriṣyantībhyām eriṣyantībhyaḥ
Ablativeeriṣyantyāḥ eriṣyantībhyām eriṣyantībhyaḥ
Genitiveeriṣyantyāḥ eriṣyantyoḥ eriṣyantīnām
Locativeeriṣyantyām eriṣyantyoḥ eriṣyantīṣu

Compound eriṣyanti - eriṣyantī -

Adverb -eriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria