Declension table of ?eriṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeeriṣyamāṇā eriṣyamāṇe eriṣyamāṇāḥ
Vocativeeriṣyamāṇe eriṣyamāṇe eriṣyamāṇāḥ
Accusativeeriṣyamāṇām eriṣyamāṇe eriṣyamāṇāḥ
Instrumentaleriṣyamāṇayā eriṣyamāṇābhyām eriṣyamāṇābhiḥ
Dativeeriṣyamāṇāyai eriṣyamāṇābhyām eriṣyamāṇābhyaḥ
Ablativeeriṣyamāṇāyāḥ eriṣyamāṇābhyām eriṣyamāṇābhyaḥ
Genitiveeriṣyamāṇāyāḥ eriṣyamāṇayoḥ eriṣyamāṇānām
Locativeeriṣyamāṇāyām eriṣyamāṇayoḥ eriṣyamāṇāsu

Adverb -eriṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria