Conjugation tables of ?cuṭ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
cuṭāmi
cuṭāvaḥ
cuṭāmaḥ
Second
cuṭasi
cuṭathaḥ
cuṭatha
Third
cuṭati
cuṭataḥ
cuṭanti
Middle
Singular
Dual
Plural
First
cuṭe
cuṭāvahe
cuṭāmahe
Second
cuṭase
cuṭethe
cuṭadhve
Third
cuṭate
cuṭete
cuṭante
Passive
Singular
Dual
Plural
First
cuṭye
cuṭyāvahe
cuṭyāmahe
Second
cuṭyase
cuṭyethe
cuṭyadhve
Third
cuṭyate
cuṭyete
cuṭyante
Imperfect
Active
Singular
Dual
Plural
First
acuṭam
acuṭāva
acuṭāma
Second
acuṭaḥ
acuṭatam
acuṭata
Third
acuṭat
acuṭatām
acuṭan
Middle
Singular
Dual
Plural
First
acuṭe
acuṭāvahi
acuṭāmahi
Second
acuṭathāḥ
acuṭethām
acuṭadhvam
Third
acuṭata
acuṭetām
acuṭanta
Passive
Singular
Dual
Plural
First
acuṭye
acuṭyāvahi
acuṭyāmahi
Second
acuṭyathāḥ
acuṭyethām
acuṭyadhvam
Third
acuṭyata
acuṭyetām
acuṭyanta
Optative
Active
Singular
Dual
Plural
First
cuṭeyam
cuṭeva
cuṭema
Second
cuṭeḥ
cuṭetam
cuṭeta
Third
cuṭet
cuṭetām
cuṭeyuḥ
Middle
Singular
Dual
Plural
First
cuṭeya
cuṭevahi
cuṭemahi
Second
cuṭethāḥ
cuṭeyāthām
cuṭedhvam
Third
cuṭeta
cuṭeyātām
cuṭeran
Passive
Singular
Dual
Plural
First
cuṭyeya
cuṭyevahi
cuṭyemahi
Second
cuṭyethāḥ
cuṭyeyāthām
cuṭyedhvam
Third
cuṭyeta
cuṭyeyātām
cuṭyeran
Imperative
Active
Singular
Dual
Plural
First
cuṭāni
cuṭāva
cuṭāma
Second
cuṭa
cuṭatam
cuṭata
Third
cuṭatu
cuṭatām
cuṭantu
Middle
Singular
Dual
Plural
First
cuṭai
cuṭāvahai
cuṭāmahai
Second
cuṭasva
cuṭethām
cuṭadhvam
Third
cuṭatām
cuṭetām
cuṭantām
Passive
Singular
Dual
Plural
First
cuṭyai
cuṭyāvahai
cuṭyāmahai
Second
cuṭyasva
cuṭyethām
cuṭyadhvam
Third
cuṭyatām
cuṭyetām
cuṭyantām
Future
Active
Singular
Dual
Plural
First
cuṭiṣyāmi
cuṭiṣyāvaḥ
cuṭiṣyāmaḥ
Second
cuṭiṣyasi
cuṭiṣyathaḥ
cuṭiṣyatha
Third
cuṭiṣyati
cuṭiṣyataḥ
cuṭiṣyanti
Middle
Singular
Dual
Plural
First
cuṭiṣye
cuṭiṣyāvahe
cuṭiṣyāmahe
Second
cuṭiṣyase
cuṭiṣyethe
cuṭiṣyadhve
Third
cuṭiṣyate
cuṭiṣyete
cuṭiṣyante
Future2
Active
Singular
Dual
Plural
First
cuṭitāsmi
cuṭitāsvaḥ
cuṭitāsmaḥ
Second
cuṭitāsi
cuṭitāsthaḥ
cuṭitāstha
Third
cuṭitā
cuṭitārau
cuṭitāraḥ
Perfect
Active
Singular
Dual
Plural
First
cucoṭa
cucuṭiva
cucuṭima
Second
cucoṭitha
cucuṭitha
cucuṭathuḥ
cucuṭa
Third
cucoṭa
cucuṭatuḥ
cucuṭuḥ
Middle
Singular
Dual
Plural
First
cucuṭe
cucuṭivahe
cucuṭimahe
Second
cucuṭiṣe
cucuṭāthe
cucuṭidhve
Third
cucuṭe
cucuṭāte
cucuṭire
Benedictive
Active
Singular
Dual
Plural
First
cuṭyāsam
cuṭyāsva
cuṭyāsma
Second
cuṭyāḥ
cuṭyāstam
cuṭyāsta
Third
cuṭyāt
cuṭyāstām
cuṭyāsuḥ
Participles
Past Passive Participle
cuṭṭa
m.
n.
cuṭṭā
f.
Past Active Participle
cuṭṭavat
m.
n.
cuṭṭavatī
f.
Present Active Participle
cuṭat
m.
n.
cuṭantī
f.
Present Middle Participle
cuṭamāna
m.
n.
cuṭamānā
f.
Present Passive Participle
cuṭyamāna
m.
n.
cuṭyamānā
f.
Future Active Participle
cuṭiṣyat
m.
n.
cuṭiṣyantī
f.
Future Middle Participle
cuṭiṣyamāṇa
m.
n.
cuṭiṣyamāṇā
f.
Future Passive Participle
cuṭitavya
m.
n.
cuṭitavyā
f.
Future Passive Participle
coṭya
m.
n.
coṭyā
f.
Future Passive Participle
coṭanīya
m.
n.
coṭanīyā
f.
Perfect Active Participle
cucuṭvas
m.
n.
cucuṭuṣī
f.
Perfect Middle Participle
cucuṭāna
m.
n.
cucuṭānā
f.
Indeclinable forms
Infinitive
cuṭitum
Absolutive
cuṭṭvā
Absolutive
-cuṭya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024