Conjugation tables of
pi
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pipemi
pipivaḥ
pipimaḥ
Second
pipeṣi
pipithaḥ
pipitha
Third
pipeti
pipitaḥ
pipyati
Middle
Singular
Dual
Plural
First
pipye
pipivahe
pipimahe
Second
pipiṣe
pipyāthe
pipidhve
Third
pipite
pipyāte
pipyate
Passive
Singular
Dual
Plural
First
pīye
pīyāvahe
pīyāmahe
Second
pīyase
pīyethe
pīyadhve
Third
pīyate
pīyete
pīyante
Imperfect
Active
Singular
Dual
Plural
First
apipayam
apipiva
apipima
Second
apipeḥ
apipitam
apipita
Third
apipet
apipitām
apipyuḥ
Middle
Singular
Dual
Plural
First
apipī
apipivahi
apipimahi
Second
apipithāḥ
apipyāthām
apipidhvam
Third
apipita
apipyātām
apipyata
Passive
Singular
Dual
Plural
First
apīye
apīyāvahi
apīyāmahi
Second
apīyathāḥ
apīyethām
apīyadhvam
Third
apīyata
apīyetām
apīyanta
Optative
Active
Singular
Dual
Plural
First
pipiyām
pipiyāva
pipiyāma
Second
pipiyāḥ
pipiyātam
pipiyāta
Third
pipiyāt
pipiyātām
pipiyuḥ
Middle
Singular
Dual
Plural
First
pipīya
pipīvahi
pipīmahi
Second
pipīthāḥ
pipīyāthām
pipīdhvam
Third
pipīta
pipīyātām
pipīran
Passive
Singular
Dual
Plural
First
pīyeya
pīyevahi
pīyemahi
Second
pīyethāḥ
pīyeyāthām
pīyedhvam
Third
pīyeta
pīyeyātām
pīyeran
Imperative
Active
Singular
Dual
Plural
First
pipayāni
pipayāva
pipayāma
Second
pipihi
pipitam
pipita
Third
pipetu
pipitām
pipyatu
Middle
Singular
Dual
Plural
First
pipayai
pipayāvahai
pipayāmahai
Second
pipiṣva
pipyāthām
pipidhvam
Third
pipitām
pipyātām
pipyatām
Passive
Singular
Dual
Plural
First
pīyai
pīyāvahai
pīyāmahai
Second
pīyasva
pīyethām
pīyadhvam
Third
pīyatām
pīyetām
pīyantām
Future
Active
Singular
Dual
Plural
First
peṣyāmi
peṣyāvaḥ
peṣyāmaḥ
Second
peṣyasi
peṣyathaḥ
peṣyatha
Third
peṣyati
peṣyataḥ
peṣyanti
Middle
Singular
Dual
Plural
First
peṣye
peṣyāvahe
peṣyāmahe
Second
peṣyase
peṣyethe
peṣyadhve
Third
peṣyate
peṣyete
peṣyante
Future2
Active
Singular
Dual
Plural
First
petāsmi
petāsvaḥ
petāsmaḥ
Second
petāsi
petāsthaḥ
petāstha
Third
petā
petārau
petāraḥ
Perfect
Active
Singular
Dual
Plural
First
pipāya
pipaya
pipyiva
pipayiva
pipyima
pipayima
Second
pipetha
pipayitha
pipyathuḥ
pipya
Third
pipāya
pipyatuḥ
pipyuḥ
Middle
Singular
Dual
Plural
First
pipye
pipyivahe
pipyimahe
Second
pipyiṣe
pipyāthe
pipyidhve
Third
pipye
pipyāte
pipyire
Benedictive
Active
Singular
Dual
Plural
First
pīyāsam
pīyāsva
pīyāsma
Second
pīyāḥ
pīyāstam
pīyāsta
Third
pīyāt
pīyāstām
pīyāsuḥ
Participles
Past Passive Participle
pīta
m.
n.
pītā
f.
Past Active Participle
pītavat
m.
n.
pītavatī
f.
Present Active Participle
pipyat
m.
n.
pipyatī
f.
Present Middle Participle
pipyāna
m.
n.
pipyānā
f.
Present Passive Participle
pīyamāna
m.
n.
pīyamānā
f.
Future Active Participle
peṣyat
m.
n.
peṣyantī
f.
Future Middle Participle
peṣyamāṇa
m.
n.
peṣyamāṇā
f.
Future Passive Participle
petavya
m.
n.
petavyā
f.
Future Passive Participle
peya
m.
n.
peyā
f.
Future Passive Participle
payanīya
m.
n.
payanīyā
f.
Perfect Active Participle
pipivas
m.
n.
pipyuṣī
f.
Perfect Middle Participle
pipyāna
m.
n.
pipyānā
f.
Indeclinable forms
Infinitive
petum
Absolutive
pītvā
Absolutive
-pītya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025