Declension table of ?pipyuṣī

Deva

FeminineSingularDualPlural
Nominativepipyuṣī pipyuṣyau pipyuṣyaḥ
Vocativepipyuṣi pipyuṣyau pipyuṣyaḥ
Accusativepipyuṣīm pipyuṣyau pipyuṣīḥ
Instrumentalpipyuṣyā pipyuṣībhyām pipyuṣībhiḥ
Dativepipyuṣyai pipyuṣībhyām pipyuṣībhyaḥ
Ablativepipyuṣyāḥ pipyuṣībhyām pipyuṣībhyaḥ
Genitivepipyuṣyāḥ pipyuṣyoḥ pipyuṣīṇām
Locativepipyuṣyām pipyuṣyoḥ pipyuṣīṣu

Compound pipyuṣi - pipyuṣī -

Adverb -pipyuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria