Declension table of ?peṣyat

Deva

MasculineSingularDualPlural
Nominativepeṣyan peṣyantau peṣyantaḥ
Vocativepeṣyan peṣyantau peṣyantaḥ
Accusativepeṣyantam peṣyantau peṣyataḥ
Instrumentalpeṣyatā peṣyadbhyām peṣyadbhiḥ
Dativepeṣyate peṣyadbhyām peṣyadbhyaḥ
Ablativepeṣyataḥ peṣyadbhyām peṣyadbhyaḥ
Genitivepeṣyataḥ peṣyatoḥ peṣyatām
Locativepeṣyati peṣyatoḥ peṣyatsu

Compound peṣyat -

Adverb -peṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria