Declension table of ?peṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepeṣyamāṇam peṣyamāṇe peṣyamāṇāni
Vocativepeṣyamāṇa peṣyamāṇe peṣyamāṇāni
Accusativepeṣyamāṇam peṣyamāṇe peṣyamāṇāni
Instrumentalpeṣyamāṇena peṣyamāṇābhyām peṣyamāṇaiḥ
Dativepeṣyamāṇāya peṣyamāṇābhyām peṣyamāṇebhyaḥ
Ablativepeṣyamāṇāt peṣyamāṇābhyām peṣyamāṇebhyaḥ
Genitivepeṣyamāṇasya peṣyamāṇayoḥ peṣyamāṇānām
Locativepeṣyamāṇe peṣyamāṇayoḥ peṣyamāṇeṣu

Compound peṣyamāṇa -

Adverb -peṣyamāṇam -peṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria