Conjugation tables of
pavitra
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
pavitrayāmi
pavitrayāvaḥ
pavitrayāmaḥ
Second
pavitrayasi
pavitrayathaḥ
pavitrayatha
Third
pavitrayati
pavitrayataḥ
pavitrayanti
Passive
Singular
Dual
Plural
First
pavitrye
pavitryāvahe
pavitryāmahe
Second
pavitryase
pavitryethe
pavitryadhve
Third
pavitryate
pavitryete
pavitryante
Imperfect
Active
Singular
Dual
Plural
First
apavitrayam
apavitrayāva
apavitrayāma
Second
apavitrayaḥ
apavitrayatam
apavitrayata
Third
apavitrayat
apavitrayatām
apavitrayan
Passive
Singular
Dual
Plural
First
apavitrye
apavitryāvahi
apavitryāmahi
Second
apavitryathāḥ
apavitryethām
apavitryadhvam
Third
apavitryata
apavitryetām
apavitryanta
Optative
Active
Singular
Dual
Plural
First
pavitrayeyam
pavitrayeva
pavitrayema
Second
pavitrayeḥ
pavitrayetam
pavitrayeta
Third
pavitrayet
pavitrayetām
pavitrayeyuḥ
Passive
Singular
Dual
Plural
First
pavitryeya
pavitryevahi
pavitryemahi
Second
pavitryethāḥ
pavitryeyāthām
pavitryedhvam
Third
pavitryeta
pavitryeyātām
pavitryeran
Imperative
Active
Singular
Dual
Plural
First
pavitrayāṇi
pavitrayāva
pavitrayāma
Second
pavitraya
pavitrayatam
pavitrayata
Third
pavitrayatu
pavitrayatām
pavitrayantu
Passive
Singular
Dual
Plural
First
pavitryai
pavitryāvahai
pavitryāmahai
Second
pavitryasva
pavitryethām
pavitryadhvam
Third
pavitryatām
pavitryetām
pavitryantām
Future
Active
Singular
Dual
Plural
First
pavitrayiṣyāmi
pavitrayiṣyāvaḥ
pavitrayiṣyāmaḥ
Second
pavitrayiṣyasi
pavitrayiṣyathaḥ
pavitrayiṣyatha
Third
pavitrayiṣyati
pavitrayiṣyataḥ
pavitrayiṣyanti
Middle
Singular
Dual
Plural
First
pavitrayiṣye
pavitrayiṣyāvahe
pavitrayiṣyāmahe
Second
pavitrayiṣyase
pavitrayiṣyethe
pavitrayiṣyadhve
Third
pavitrayiṣyate
pavitrayiṣyete
pavitrayiṣyante
Future2
Active
Singular
Dual
Plural
First
pavitrayitāsmi
pavitrayitāsvaḥ
pavitrayitāsmaḥ
Second
pavitrayitāsi
pavitrayitāsthaḥ
pavitrayitāstha
Third
pavitrayitā
pavitrayitārau
pavitrayitāraḥ
Participles
Past Passive Participle
pavitrita
m.
n.
pavitritā
f.
Past Active Participle
pavitritavat
m.
n.
pavitritavatī
f.
Present Active Participle
pavitrayat
m.
n.
pavitrayantī
f.
Present Passive Participle
pavitryamāṇa
m.
n.
pavitryamāṇā
f.
Future Active Participle
pavitrayiṣyat
m.
n.
pavitrayiṣyantī
f.
Future Middle Participle
pavitrayiṣyamāṇa
m.
n.
pavitrayiṣyamāṇā
f.
Future Passive Participle
pavitrayitavya
m.
n.
pavitrayitavyā
f.
Future Passive Participle
pavitrya
m.
n.
pavitryā
f.
Future Passive Participle
pavitraṇīya
m.
n.
pavitraṇīyā
f.
Indeclinable forms
Infinitive
pavitrayitum
Absolutive
pavitrayitvā
Periphrastic Perfect
pavitrayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025