Declension table of ?pavitrayiṣyat

Deva

NeuterSingularDualPlural
Nominativepavitrayiṣyat pavitrayiṣyantī pavitrayiṣyatī pavitrayiṣyanti
Vocativepavitrayiṣyat pavitrayiṣyantī pavitrayiṣyatī pavitrayiṣyanti
Accusativepavitrayiṣyat pavitrayiṣyantī pavitrayiṣyatī pavitrayiṣyanti
Instrumentalpavitrayiṣyatā pavitrayiṣyadbhyām pavitrayiṣyadbhiḥ
Dativepavitrayiṣyate pavitrayiṣyadbhyām pavitrayiṣyadbhyaḥ
Ablativepavitrayiṣyataḥ pavitrayiṣyadbhyām pavitrayiṣyadbhyaḥ
Genitivepavitrayiṣyataḥ pavitrayiṣyatoḥ pavitrayiṣyatām
Locativepavitrayiṣyati pavitrayiṣyatoḥ pavitrayiṣyatsu

Adverb -pavitrayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria