Declension table of ?pavitrayitavya

Deva

NeuterSingularDualPlural
Nominativepavitrayitavyam pavitrayitavye pavitrayitavyāni
Vocativepavitrayitavya pavitrayitavye pavitrayitavyāni
Accusativepavitrayitavyam pavitrayitavye pavitrayitavyāni
Instrumentalpavitrayitavyena pavitrayitavyābhyām pavitrayitavyaiḥ
Dativepavitrayitavyāya pavitrayitavyābhyām pavitrayitavyebhyaḥ
Ablativepavitrayitavyāt pavitrayitavyābhyām pavitrayitavyebhyaḥ
Genitivepavitrayitavyasya pavitrayitavyayoḥ pavitrayitavyānām
Locativepavitrayitavye pavitrayitavyayoḥ pavitrayitavyeṣu

Compound pavitrayitavya -

Adverb -pavitrayitavyam -pavitrayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria