Declension table of ?pavitrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativepavitrayiṣyamāṇā pavitrayiṣyamāṇe pavitrayiṣyamāṇāḥ
Vocativepavitrayiṣyamāṇe pavitrayiṣyamāṇe pavitrayiṣyamāṇāḥ
Accusativepavitrayiṣyamāṇām pavitrayiṣyamāṇe pavitrayiṣyamāṇāḥ
Instrumentalpavitrayiṣyamāṇayā pavitrayiṣyamāṇābhyām pavitrayiṣyamāṇābhiḥ
Dativepavitrayiṣyamāṇāyai pavitrayiṣyamāṇābhyām pavitrayiṣyamāṇābhyaḥ
Ablativepavitrayiṣyamāṇāyāḥ pavitrayiṣyamāṇābhyām pavitrayiṣyamāṇābhyaḥ
Genitivepavitrayiṣyamāṇāyāḥ pavitrayiṣyamāṇayoḥ pavitrayiṣyamāṇānām
Locativepavitrayiṣyamāṇāyām pavitrayiṣyamāṇayoḥ pavitrayiṣyamāṇāsu

Adverb -pavitrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria