Declension table of ?pavitrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativepavitrayiṣyamāṇam pavitrayiṣyamāṇe pavitrayiṣyamāṇāni
Vocativepavitrayiṣyamāṇa pavitrayiṣyamāṇe pavitrayiṣyamāṇāni
Accusativepavitrayiṣyamāṇam pavitrayiṣyamāṇe pavitrayiṣyamāṇāni
Instrumentalpavitrayiṣyamāṇena pavitrayiṣyamāṇābhyām pavitrayiṣyamāṇaiḥ
Dativepavitrayiṣyamāṇāya pavitrayiṣyamāṇābhyām pavitrayiṣyamāṇebhyaḥ
Ablativepavitrayiṣyamāṇāt pavitrayiṣyamāṇābhyām pavitrayiṣyamāṇebhyaḥ
Genitivepavitrayiṣyamāṇasya pavitrayiṣyamāṇayoḥ pavitrayiṣyamāṇānām
Locativepavitrayiṣyamāṇe pavitrayiṣyamāṇayoḥ pavitrayiṣyamāṇeṣu

Compound pavitrayiṣyamāṇa -

Adverb -pavitrayiṣyamāṇam -pavitrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria