Conjugation tables of ?sphuṇḍ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
sphuṇḍayāmi
sphuṇḍayāvaḥ
sphuṇḍayāmaḥ
Second
sphuṇḍayasi
sphuṇḍayathaḥ
sphuṇḍayatha
Third
sphuṇḍayati
sphuṇḍayataḥ
sphuṇḍayanti
Middle
Singular
Dual
Plural
First
sphuṇḍaye
sphuṇḍayāvahe
sphuṇḍayāmahe
Second
sphuṇḍayase
sphuṇḍayethe
sphuṇḍayadhve
Third
sphuṇḍayate
sphuṇḍayete
sphuṇḍayante
Passive
Singular
Dual
Plural
First
sphuṇḍye
sphuṇḍyāvahe
sphuṇḍyāmahe
Second
sphuṇḍyase
sphuṇḍyethe
sphuṇḍyadhve
Third
sphuṇḍyate
sphuṇḍyete
sphuṇḍyante
Imperfect
Active
Singular
Dual
Plural
First
asphuṇḍayam
asphuṇḍayāva
asphuṇḍayāma
Second
asphuṇḍayaḥ
asphuṇḍayatam
asphuṇḍayata
Third
asphuṇḍayat
asphuṇḍayatām
asphuṇḍayan
Middle
Singular
Dual
Plural
First
asphuṇḍaye
asphuṇḍayāvahi
asphuṇḍayāmahi
Second
asphuṇḍayathāḥ
asphuṇḍayethām
asphuṇḍayadhvam
Third
asphuṇḍayata
asphuṇḍayetām
asphuṇḍayanta
Passive
Singular
Dual
Plural
First
asphuṇḍye
asphuṇḍyāvahi
asphuṇḍyāmahi
Second
asphuṇḍyathāḥ
asphuṇḍyethām
asphuṇḍyadhvam
Third
asphuṇḍyata
asphuṇḍyetām
asphuṇḍyanta
Optative
Active
Singular
Dual
Plural
First
sphuṇḍayeyam
sphuṇḍayeva
sphuṇḍayema
Second
sphuṇḍayeḥ
sphuṇḍayetam
sphuṇḍayeta
Third
sphuṇḍayet
sphuṇḍayetām
sphuṇḍayeyuḥ
Middle
Singular
Dual
Plural
First
sphuṇḍayeya
sphuṇḍayevahi
sphuṇḍayemahi
Second
sphuṇḍayethāḥ
sphuṇḍayeyāthām
sphuṇḍayedhvam
Third
sphuṇḍayeta
sphuṇḍayeyātām
sphuṇḍayeran
Passive
Singular
Dual
Plural
First
sphuṇḍyeya
sphuṇḍyevahi
sphuṇḍyemahi
Second
sphuṇḍyethāḥ
sphuṇḍyeyāthām
sphuṇḍyedhvam
Third
sphuṇḍyeta
sphuṇḍyeyātām
sphuṇḍyeran
Imperative
Active
Singular
Dual
Plural
First
sphuṇḍayāni
sphuṇḍayāva
sphuṇḍayāma
Second
sphuṇḍaya
sphuṇḍayatam
sphuṇḍayata
Third
sphuṇḍayatu
sphuṇḍayatām
sphuṇḍayantu
Middle
Singular
Dual
Plural
First
sphuṇḍayai
sphuṇḍayāvahai
sphuṇḍayāmahai
Second
sphuṇḍayasva
sphuṇḍayethām
sphuṇḍayadhvam
Third
sphuṇḍayatām
sphuṇḍayetām
sphuṇḍayantām
Passive
Singular
Dual
Plural
First
sphuṇḍyai
sphuṇḍyāvahai
sphuṇḍyāmahai
Second
sphuṇḍyasva
sphuṇḍyethām
sphuṇḍyadhvam
Third
sphuṇḍyatām
sphuṇḍyetām
sphuṇḍyantām
Future
Active
Singular
Dual
Plural
First
sphuṇḍayiṣyāmi
sphuṇḍayiṣyāvaḥ
sphuṇḍayiṣyāmaḥ
Second
sphuṇḍayiṣyasi
sphuṇḍayiṣyathaḥ
sphuṇḍayiṣyatha
Third
sphuṇḍayiṣyati
sphuṇḍayiṣyataḥ
sphuṇḍayiṣyanti
Middle
Singular
Dual
Plural
First
sphuṇḍayiṣye
sphuṇḍayiṣyāvahe
sphuṇḍayiṣyāmahe
Second
sphuṇḍayiṣyase
sphuṇḍayiṣyethe
sphuṇḍayiṣyadhve
Third
sphuṇḍayiṣyate
sphuṇḍayiṣyete
sphuṇḍayiṣyante
Future2
Active
Singular
Dual
Plural
First
sphuṇḍayitāsmi
sphuṇḍayitāsvaḥ
sphuṇḍayitāsmaḥ
Second
sphuṇḍayitāsi
sphuṇḍayitāsthaḥ
sphuṇḍayitāstha
Third
sphuṇḍayitā
sphuṇḍayitārau
sphuṇḍayitāraḥ
Participles
Past Passive Participle
sphuṇḍita
m.
n.
sphuṇḍitā
f.
Past Active Participle
sphuṇḍitavat
m.
n.
sphuṇḍitavatī
f.
Present Active Participle
sphuṇḍayat
m.
n.
sphuṇḍayantī
f.
Present Middle Participle
sphuṇḍayamāna
m.
n.
sphuṇḍayamānā
f.
Present Passive Participle
sphuṇḍyamāna
m.
n.
sphuṇḍyamānā
f.
Future Active Participle
sphuṇḍayiṣyat
m.
n.
sphuṇḍayiṣyantī
f.
Future Middle Participle
sphuṇḍayiṣyamāṇa
m.
n.
sphuṇḍayiṣyamāṇā
f.
Future Passive Participle
sphuṇḍayitavya
m.
n.
sphuṇḍayitavyā
f.
Future Passive Participle
sphuṇḍya
m.
n.
sphuṇḍyā
f.
Future Passive Participle
sphuṇḍanīya
m.
n.
sphuṇḍanīyā
f.
Indeclinable forms
Infinitive
sphuṇḍayitum
Absolutive
sphuṇḍayitvā
Absolutive
-sphuṇḍya
Periphrastic Perfect
sphuṇḍayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025