Declension table of ?sphuṇḍitā

Deva

FeminineSingularDualPlural
Nominativesphuṇḍitā sphuṇḍite sphuṇḍitāḥ
Vocativesphuṇḍite sphuṇḍite sphuṇḍitāḥ
Accusativesphuṇḍitām sphuṇḍite sphuṇḍitāḥ
Instrumentalsphuṇḍitayā sphuṇḍitābhyām sphuṇḍitābhiḥ
Dativesphuṇḍitāyai sphuṇḍitābhyām sphuṇḍitābhyaḥ
Ablativesphuṇḍitāyāḥ sphuṇḍitābhyām sphuṇḍitābhyaḥ
Genitivesphuṇḍitāyāḥ sphuṇḍitayoḥ sphuṇḍitānām
Locativesphuṇḍitāyām sphuṇḍitayoḥ sphuṇḍitāsu

Adverb -sphuṇḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria