Declension table of ?sphuṇḍita

Deva

NeuterSingularDualPlural
Nominativesphuṇḍitam sphuṇḍite sphuṇḍitāni
Vocativesphuṇḍita sphuṇḍite sphuṇḍitāni
Accusativesphuṇḍitam sphuṇḍite sphuṇḍitāni
Instrumentalsphuṇḍitena sphuṇḍitābhyām sphuṇḍitaiḥ
Dativesphuṇḍitāya sphuṇḍitābhyām sphuṇḍitebhyaḥ
Ablativesphuṇḍitāt sphuṇḍitābhyām sphuṇḍitebhyaḥ
Genitivesphuṇḍitasya sphuṇḍitayoḥ sphuṇḍitānām
Locativesphuṇḍite sphuṇḍitayoḥ sphuṇḍiteṣu

Compound sphuṇḍita -

Adverb -sphuṇḍitam -sphuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria