Declension table of ?sphuṇḍita

Deva

MasculineSingularDualPlural
Nominativesphuṇḍitaḥ sphuṇḍitau sphuṇḍitāḥ
Vocativesphuṇḍita sphuṇḍitau sphuṇḍitāḥ
Accusativesphuṇḍitam sphuṇḍitau sphuṇḍitān
Instrumentalsphuṇḍitena sphuṇḍitābhyām sphuṇḍitaiḥ sphuṇḍitebhiḥ
Dativesphuṇḍitāya sphuṇḍitābhyām sphuṇḍitebhyaḥ
Ablativesphuṇḍitāt sphuṇḍitābhyām sphuṇḍitebhyaḥ
Genitivesphuṇḍitasya sphuṇḍitayoḥ sphuṇḍitānām
Locativesphuṇḍite sphuṇḍitayoḥ sphuṇḍiteṣu

Compound sphuṇḍita -

Adverb -sphuṇḍitam -sphuṇḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria