Declension table of ?sphuṇḍyamāna

Deva

MasculineSingularDualPlural
Nominativesphuṇḍyamānaḥ sphuṇḍyamānau sphuṇḍyamānāḥ
Vocativesphuṇḍyamāna sphuṇḍyamānau sphuṇḍyamānāḥ
Accusativesphuṇḍyamānam sphuṇḍyamānau sphuṇḍyamānān
Instrumentalsphuṇḍyamānena sphuṇḍyamānābhyām sphuṇḍyamānaiḥ sphuṇḍyamānebhiḥ
Dativesphuṇḍyamānāya sphuṇḍyamānābhyām sphuṇḍyamānebhyaḥ
Ablativesphuṇḍyamānāt sphuṇḍyamānābhyām sphuṇḍyamānebhyaḥ
Genitivesphuṇḍyamānasya sphuṇḍyamānayoḥ sphuṇḍyamānānām
Locativesphuṇḍyamāne sphuṇḍyamānayoḥ sphuṇḍyamāneṣu

Compound sphuṇḍyamāna -

Adverb -sphuṇḍyamānam -sphuṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria