Conjugation tables of ?paṃs
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
paṃsayāmi
paṃsayāvaḥ
paṃsayāmaḥ
Second
paṃsayasi
paṃsayathaḥ
paṃsayatha
Third
paṃsayati
paṃsayataḥ
paṃsayanti
Middle
Singular
Dual
Plural
First
paṃsaye
paṃsayāvahe
paṃsayāmahe
Second
paṃsayase
paṃsayethe
paṃsayadhve
Third
paṃsayate
paṃsayete
paṃsayante
Passive
Singular
Dual
Plural
First
paṃsye
paṃsyāvahe
paṃsyāmahe
Second
paṃsyase
paṃsyethe
paṃsyadhve
Third
paṃsyate
paṃsyete
paṃsyante
Imperfect
Active
Singular
Dual
Plural
First
apaṃsayam
apaṃsayāva
apaṃsayāma
Second
apaṃsayaḥ
apaṃsayatam
apaṃsayata
Third
apaṃsayat
apaṃsayatām
apaṃsayan
Middle
Singular
Dual
Plural
First
apaṃsaye
apaṃsayāvahi
apaṃsayāmahi
Second
apaṃsayathāḥ
apaṃsayethām
apaṃsayadhvam
Third
apaṃsayata
apaṃsayetām
apaṃsayanta
Passive
Singular
Dual
Plural
First
apaṃsye
apaṃsyāvahi
apaṃsyāmahi
Second
apaṃsyathāḥ
apaṃsyethām
apaṃsyadhvam
Third
apaṃsyata
apaṃsyetām
apaṃsyanta
Optative
Active
Singular
Dual
Plural
First
paṃsayeyam
paṃsayeva
paṃsayema
Second
paṃsayeḥ
paṃsayetam
paṃsayeta
Third
paṃsayet
paṃsayetām
paṃsayeyuḥ
Middle
Singular
Dual
Plural
First
paṃsayeya
paṃsayevahi
paṃsayemahi
Second
paṃsayethāḥ
paṃsayeyāthām
paṃsayedhvam
Third
paṃsayeta
paṃsayeyātām
paṃsayeran
Passive
Singular
Dual
Plural
First
paṃsyeya
paṃsyevahi
paṃsyemahi
Second
paṃsyethāḥ
paṃsyeyāthām
paṃsyedhvam
Third
paṃsyeta
paṃsyeyātām
paṃsyeran
Imperative
Active
Singular
Dual
Plural
First
paṃsayāni
paṃsayāva
paṃsayāma
Second
paṃsaya
paṃsayatam
paṃsayata
Third
paṃsayatu
paṃsayatām
paṃsayantu
Middle
Singular
Dual
Plural
First
paṃsayai
paṃsayāvahai
paṃsayāmahai
Second
paṃsayasva
paṃsayethām
paṃsayadhvam
Third
paṃsayatām
paṃsayetām
paṃsayantām
Passive
Singular
Dual
Plural
First
paṃsyai
paṃsyāvahai
paṃsyāmahai
Second
paṃsyasva
paṃsyethām
paṃsyadhvam
Third
paṃsyatām
paṃsyetām
paṃsyantām
Future
Active
Singular
Dual
Plural
First
paṃsayiṣyāmi
paṃsayiṣyāvaḥ
paṃsayiṣyāmaḥ
Second
paṃsayiṣyasi
paṃsayiṣyathaḥ
paṃsayiṣyatha
Third
paṃsayiṣyati
paṃsayiṣyataḥ
paṃsayiṣyanti
Middle
Singular
Dual
Plural
First
paṃsayiṣye
paṃsayiṣyāvahe
paṃsayiṣyāmahe
Second
paṃsayiṣyase
paṃsayiṣyethe
paṃsayiṣyadhve
Third
paṃsayiṣyate
paṃsayiṣyete
paṃsayiṣyante
Future2
Active
Singular
Dual
Plural
First
paṃsayitāsmi
paṃsayitāsvaḥ
paṃsayitāsmaḥ
Second
paṃsayitāsi
paṃsayitāsthaḥ
paṃsayitāstha
Third
paṃsayitā
paṃsayitārau
paṃsayitāraḥ
Participles
Past Passive Participle
paṃsita
m.
n.
paṃsitā
f.
Past Active Participle
paṃsitavat
m.
n.
paṃsitavatī
f.
Present Active Participle
paṃsayat
m.
n.
paṃsayantī
f.
Present Middle Participle
paṃsayamāna
m.
n.
paṃsayamānā
f.
Present Passive Participle
paṃsyamāna
m.
n.
paṃsyamānā
f.
Future Active Participle
paṃsayiṣyat
m.
n.
paṃsayiṣyantī
f.
Future Middle Participle
paṃsayiṣyamāṇa
m.
n.
paṃsayiṣyamāṇā
f.
Future Passive Participle
paṃsayitavya
m.
n.
paṃsayitavyā
f.
Future Passive Participle
paṃsya
m.
n.
paṃsyā
f.
Future Passive Participle
paṃsanīya
m.
n.
paṃsanīyā
f.
Indeclinable forms
Infinitive
paṃsayitum
Absolutive
paṃsayitvā
Absolutive
-paṃsya
Periphrastic Perfect
paṃsayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025