Conjugation tables of
tark
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
tarkayāmi
tarkayāvaḥ
tarkayāmaḥ
Second
tarkayasi
tarkayathaḥ
tarkayatha
Third
tarkayati
tarkayataḥ
tarkayanti
Middle
Singular
Dual
Plural
First
tarkaye
tarkayāvahe
tarkayāmahe
Second
tarkayase
tarkayethe
tarkayadhve
Third
tarkayate
tarkayete
tarkayante
Passive
Singular
Dual
Plural
First
tarkye
tarkyāvahe
tarkyāmahe
Second
tarkyase
tarkyethe
tarkyadhve
Third
tarkyate
tarkyete
tarkyante
Imperfect
Active
Singular
Dual
Plural
First
atarkayam
atarkayāva
atarkayāma
Second
atarkayaḥ
atarkayatam
atarkayata
Third
atarkayat
atarkayatām
atarkayan
Middle
Singular
Dual
Plural
First
atarkaye
atarkayāvahi
atarkayāmahi
Second
atarkayathāḥ
atarkayethām
atarkayadhvam
Third
atarkayata
atarkayetām
atarkayanta
Passive
Singular
Dual
Plural
First
atarkye
atarkyāvahi
atarkyāmahi
Second
atarkyathāḥ
atarkyethām
atarkyadhvam
Third
atarkyata
atarkyetām
atarkyanta
Optative
Active
Singular
Dual
Plural
First
tarkayeyam
tarkayeva
tarkayema
Second
tarkayeḥ
tarkayetam
tarkayeta
Third
tarkayet
tarkayetām
tarkayeyuḥ
Middle
Singular
Dual
Plural
First
tarkayeya
tarkayevahi
tarkayemahi
Second
tarkayethāḥ
tarkayeyāthām
tarkayedhvam
Third
tarkayeta
tarkayeyātām
tarkayeran
Passive
Singular
Dual
Plural
First
tarkyeya
tarkyevahi
tarkyemahi
Second
tarkyethāḥ
tarkyeyāthām
tarkyedhvam
Third
tarkyeta
tarkyeyātām
tarkyeran
Imperative
Active
Singular
Dual
Plural
First
tarkayāṇi
tarkayāva
tarkayāma
Second
tarkaya
tarkayatam
tarkayata
Third
tarkayatu
tarkayatām
tarkayantu
Middle
Singular
Dual
Plural
First
tarkayai
tarkayāvahai
tarkayāmahai
Second
tarkayasva
tarkayethām
tarkayadhvam
Third
tarkayatām
tarkayetām
tarkayantām
Passive
Singular
Dual
Plural
First
tarkyai
tarkyāvahai
tarkyāmahai
Second
tarkyasva
tarkyethām
tarkyadhvam
Third
tarkyatām
tarkyetām
tarkyantām
Future
Active
Singular
Dual
Plural
First
tarkayiṣyāmi
tarkayiṣyāvaḥ
tarkayiṣyāmaḥ
Second
tarkayiṣyasi
tarkayiṣyathaḥ
tarkayiṣyatha
Third
tarkayiṣyati
tarkayiṣyataḥ
tarkayiṣyanti
Middle
Singular
Dual
Plural
First
tarkayiṣye
tarkayiṣyāvahe
tarkayiṣyāmahe
Second
tarkayiṣyase
tarkayiṣyethe
tarkayiṣyadhve
Third
tarkayiṣyate
tarkayiṣyete
tarkayiṣyante
Future2
Active
Singular
Dual
Plural
First
tarkayitāsmi
tarkayitāsvaḥ
tarkayitāsmaḥ
Second
tarkayitāsi
tarkayitāsthaḥ
tarkayitāstha
Third
tarkayitā
tarkayitārau
tarkayitāraḥ
Aorist
Active
Singular
Dual
Plural
First
atatarkam
atatarkāva
atatarkāma
Second
atatarkaḥ
atatarkatam
atatarkata
Third
atatarkat
atatarkatām
atatarkan
Middle
Singular
Dual
Plural
First
atatarke
atatarkāvahi
atatarkāmahi
Second
atatarkathāḥ
atatarkethām
atatarkadhvam
Third
atatarkata
atatarketām
atatarkanta
Participles
Past Passive Participle
tarkita
m.
n.
tarkitā
f.
Past Active Participle
tarkitavat
m.
n.
tarkitavatī
f.
Present Active Participle
tarkayat
m.
n.
tarkayantī
f.
Present Middle Participle
tarkayamāṇa
m.
n.
tarkayamāṇā
f.
Present Passive Participle
tarkyamāṇa
m.
n.
tarkyamāṇā
f.
Future Active Participle
tarkayiṣyat
m.
n.
tarkayiṣyantī
f.
Future Middle Participle
tarkayiṣyamāṇa
m.
n.
tarkayiṣyamāṇā
f.
Future Passive Participle
tarkayitavya
m.
n.
tarkayitavyā
f.
Future Passive Participle
tarkya
m.
n.
tarkyā
f.
Future Passive Participle
tarkaṇīya
m.
n.
tarkaṇīyā
f.
Indeclinable forms
Infinitive
tarkayitum
Absolutive
tarkayitvā
Absolutive
-tarkya
Periphrastic Perfect
tarkayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025