Conjugation tables of ?ray
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
rayāmi
rayāvaḥ
rayāmaḥ
Second
rayasi
rayathaḥ
rayatha
Third
rayati
rayataḥ
rayanti
Middle
Singular
Dual
Plural
First
raye
rayāvahe
rayāmahe
Second
rayase
rayethe
rayadhve
Third
rayate
rayete
rayante
Passive
Singular
Dual
Plural
First
rayye
rayyāvahe
rayyāmahe
Second
rayyase
rayyethe
rayyadhve
Third
rayyate
rayyete
rayyante
Imperfect
Active
Singular
Dual
Plural
First
arayam
arayāva
arayāma
Second
arayaḥ
arayatam
arayata
Third
arayat
arayatām
arayan
Middle
Singular
Dual
Plural
First
araye
arayāvahi
arayāmahi
Second
arayathāḥ
arayethām
arayadhvam
Third
arayata
arayetām
arayanta
Passive
Singular
Dual
Plural
First
arayye
arayyāvahi
arayyāmahi
Second
arayyathāḥ
arayyethām
arayyadhvam
Third
arayyata
arayyetām
arayyanta
Optative
Active
Singular
Dual
Plural
First
rayeyam
rayeva
rayema
Second
rayeḥ
rayetam
rayeta
Third
rayet
rayetām
rayeyuḥ
Middle
Singular
Dual
Plural
First
rayeya
rayevahi
rayemahi
Second
rayethāḥ
rayeyāthām
rayedhvam
Third
rayeta
rayeyātām
rayeran
Passive
Singular
Dual
Plural
First
rayyeya
rayyevahi
rayyemahi
Second
rayyethāḥ
rayyeyāthām
rayyedhvam
Third
rayyeta
rayyeyātām
rayyeran
Imperative
Active
Singular
Dual
Plural
First
rayāṇi
rayāva
rayāma
Second
raya
rayatam
rayata
Third
rayatu
rayatām
rayantu
Middle
Singular
Dual
Plural
First
rayai
rayāvahai
rayāmahai
Second
rayasva
rayethām
rayadhvam
Third
rayatām
rayetām
rayantām
Passive
Singular
Dual
Plural
First
rayyai
rayyāvahai
rayyāmahai
Second
rayyasva
rayyethām
rayyadhvam
Third
rayyatām
rayyetām
rayyantām
Future
Active
Singular
Dual
Plural
First
rayiṣyāmi
rayiṣyāvaḥ
rayiṣyāmaḥ
Second
rayiṣyasi
rayiṣyathaḥ
rayiṣyatha
Third
rayiṣyati
rayiṣyataḥ
rayiṣyanti
Middle
Singular
Dual
Plural
First
rayiṣye
rayiṣyāvahe
rayiṣyāmahe
Second
rayiṣyase
rayiṣyethe
rayiṣyadhve
Third
rayiṣyate
rayiṣyete
rayiṣyante
Future2
Active
Singular
Dual
Plural
First
rayitāsmi
rayitāsvaḥ
rayitāsmaḥ
Second
rayitāsi
rayitāsthaḥ
rayitāstha
Third
rayitā
rayitārau
rayitāraḥ
Perfect
Active
Singular
Dual
Plural
First
rarāya
raraya
reyiva
reyima
Second
reyitha
raraytha
reyathuḥ
reya
Third
rarāya
reyatuḥ
reyuḥ
Middle
Singular
Dual
Plural
First
reye
reyivahe
reyimahe
Second
reyiṣe
reyāthe
reyidhve
Third
reye
reyāte
reyire
Benedictive
Active
Singular
Dual
Plural
First
rayyāsam
rayyāsva
rayyāsma
Second
rayyāḥ
rayyāstam
rayyāsta
Third
rayyāt
rayyāstām
rayyāsuḥ
Participles
Past Passive Participle
rayta
m.
n.
raytā
f.
Past Active Participle
raytavat
m.
n.
raytavatī
f.
Present Active Participle
rayat
m.
n.
rayantī
f.
Present Middle Participle
rayamāṇa
m.
n.
rayamāṇā
f.
Present Passive Participle
rayyamāṇa
m.
n.
rayyamāṇā
f.
Future Active Participle
rayiṣyat
m.
n.
rayiṣyantī
f.
Future Middle Participle
rayiṣyamāṇa
m.
n.
rayiṣyamāṇā
f.
Future Passive Participle
rayitavya
m.
n.
rayitavyā
f.
Future Passive Participle
rāyya
m.
n.
rāyyā
f.
Future Passive Participle
rayaṇīya
m.
n.
rayaṇīyā
f.
Perfect Active Participle
reyivas
m.
n.
reyuṣī
f.
Perfect Middle Participle
reyāṇa
m.
n.
reyāṇā
f.
Indeclinable forms
Infinitive
rayitum
Absolutive
raytvā
Absolutive
-rayya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2025