Declension table of ?rayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerayiṣyamāṇam rayiṣyamāṇe rayiṣyamāṇāni
Vocativerayiṣyamāṇa rayiṣyamāṇe rayiṣyamāṇāni
Accusativerayiṣyamāṇam rayiṣyamāṇe rayiṣyamāṇāni
Instrumentalrayiṣyamāṇena rayiṣyamāṇābhyām rayiṣyamāṇaiḥ
Dativerayiṣyamāṇāya rayiṣyamāṇābhyām rayiṣyamāṇebhyaḥ
Ablativerayiṣyamāṇāt rayiṣyamāṇābhyām rayiṣyamāṇebhyaḥ
Genitiverayiṣyamāṇasya rayiṣyamāṇayoḥ rayiṣyamāṇānām
Locativerayiṣyamāṇe rayiṣyamāṇayoḥ rayiṣyamāṇeṣu

Compound rayiṣyamāṇa -

Adverb -rayiṣyamāṇam -rayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria