Declension table of ?rayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerayiṣyamāṇaḥ rayiṣyamāṇau rayiṣyamāṇāḥ
Vocativerayiṣyamāṇa rayiṣyamāṇau rayiṣyamāṇāḥ
Accusativerayiṣyamāṇam rayiṣyamāṇau rayiṣyamāṇān
Instrumentalrayiṣyamāṇena rayiṣyamāṇābhyām rayiṣyamāṇaiḥ rayiṣyamāṇebhiḥ
Dativerayiṣyamāṇāya rayiṣyamāṇābhyām rayiṣyamāṇebhyaḥ
Ablativerayiṣyamāṇāt rayiṣyamāṇābhyām rayiṣyamāṇebhyaḥ
Genitiverayiṣyamāṇasya rayiṣyamāṇayoḥ rayiṣyamāṇānām
Locativerayiṣyamāṇe rayiṣyamāṇayoḥ rayiṣyamāṇeṣu

Compound rayiṣyamāṇa -

Adverb -rayiṣyamāṇam -rayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria