Declension table of ?rayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerayiṣyamāṇā rayiṣyamāṇe rayiṣyamāṇāḥ
Vocativerayiṣyamāṇe rayiṣyamāṇe rayiṣyamāṇāḥ
Accusativerayiṣyamāṇām rayiṣyamāṇe rayiṣyamāṇāḥ
Instrumentalrayiṣyamāṇayā rayiṣyamāṇābhyām rayiṣyamāṇābhiḥ
Dativerayiṣyamāṇāyai rayiṣyamāṇābhyām rayiṣyamāṇābhyaḥ
Ablativerayiṣyamāṇāyāḥ rayiṣyamāṇābhyām rayiṣyamāṇābhyaḥ
Genitiverayiṣyamāṇāyāḥ rayiṣyamāṇayoḥ rayiṣyamāṇānām
Locativerayiṣyamāṇāyām rayiṣyamāṇayoḥ rayiṣyamāṇāsu

Adverb -rayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria