Declension table of ?raytavat

Deva

MasculineSingularDualPlural
Nominativeraytavān raytavantau raytavantaḥ
Vocativeraytavan raytavantau raytavantaḥ
Accusativeraytavantam raytavantau raytavataḥ
Instrumentalraytavatā raytavadbhyām raytavadbhiḥ
Dativeraytavate raytavadbhyām raytavadbhyaḥ
Ablativeraytavataḥ raytavadbhyām raytavadbhyaḥ
Genitiveraytavataḥ raytavatoḥ raytavatām
Locativeraytavati raytavatoḥ raytavatsu

Compound raytavat -

Adverb -raytavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria