Conjugation tables of ?lūṣ
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
lūṣāmi
lūṣāvaḥ
lūṣāmaḥ
Second
lūṣasi
lūṣathaḥ
lūṣatha
Third
lūṣati
lūṣataḥ
lūṣanti
Middle
Singular
Dual
Plural
First
lūṣe
lūṣāvahe
lūṣāmahe
Second
lūṣase
lūṣethe
lūṣadhve
Third
lūṣate
lūṣete
lūṣante
Passive
Singular
Dual
Plural
First
lūṣye
lūṣyāvahe
lūṣyāmahe
Second
lūṣyase
lūṣyethe
lūṣyadhve
Third
lūṣyate
lūṣyete
lūṣyante
Imperfect
Active
Singular
Dual
Plural
First
alūṣam
alūṣāva
alūṣāma
Second
alūṣaḥ
alūṣatam
alūṣata
Third
alūṣat
alūṣatām
alūṣan
Middle
Singular
Dual
Plural
First
alūṣe
alūṣāvahi
alūṣāmahi
Second
alūṣathāḥ
alūṣethām
alūṣadhvam
Third
alūṣata
alūṣetām
alūṣanta
Passive
Singular
Dual
Plural
First
alūṣye
alūṣyāvahi
alūṣyāmahi
Second
alūṣyathāḥ
alūṣyethām
alūṣyadhvam
Third
alūṣyata
alūṣyetām
alūṣyanta
Optative
Active
Singular
Dual
Plural
First
lūṣeyam
lūṣeva
lūṣema
Second
lūṣeḥ
lūṣetam
lūṣeta
Third
lūṣet
lūṣetām
lūṣeyuḥ
Middle
Singular
Dual
Plural
First
lūṣeya
lūṣevahi
lūṣemahi
Second
lūṣethāḥ
lūṣeyāthām
lūṣedhvam
Third
lūṣeta
lūṣeyātām
lūṣeran
Passive
Singular
Dual
Plural
First
lūṣyeya
lūṣyevahi
lūṣyemahi
Second
lūṣyethāḥ
lūṣyeyāthām
lūṣyedhvam
Third
lūṣyeta
lūṣyeyātām
lūṣyeran
Imperative
Active
Singular
Dual
Plural
First
lūṣāṇi
lūṣāva
lūṣāma
Second
lūṣa
lūṣatam
lūṣata
Third
lūṣatu
lūṣatām
lūṣantu
Middle
Singular
Dual
Plural
First
lūṣai
lūṣāvahai
lūṣāmahai
Second
lūṣasva
lūṣethām
lūṣadhvam
Third
lūṣatām
lūṣetām
lūṣantām
Passive
Singular
Dual
Plural
First
lūṣyai
lūṣyāvahai
lūṣyāmahai
Second
lūṣyasva
lūṣyethām
lūṣyadhvam
Third
lūṣyatām
lūṣyetām
lūṣyantām
Future
Active
Singular
Dual
Plural
First
lūṣiṣyāmi
lūṣiṣyāvaḥ
lūṣiṣyāmaḥ
Second
lūṣiṣyasi
lūṣiṣyathaḥ
lūṣiṣyatha
Third
lūṣiṣyati
lūṣiṣyataḥ
lūṣiṣyanti
Middle
Singular
Dual
Plural
First
lūṣiṣye
lūṣiṣyāvahe
lūṣiṣyāmahe
Second
lūṣiṣyase
lūṣiṣyethe
lūṣiṣyadhve
Third
lūṣiṣyate
lūṣiṣyete
lūṣiṣyante
Future2
Active
Singular
Dual
Plural
First
lūṣitāsmi
lūṣitāsvaḥ
lūṣitāsmaḥ
Second
lūṣitāsi
lūṣitāsthaḥ
lūṣitāstha
Third
lūṣitā
lūṣitārau
lūṣitāraḥ
Perfect
Active
Singular
Dual
Plural
First
lulūṣa
lulūṣiva
lulūṣima
Second
lulūṣitha
lulūṣathuḥ
lulūṣa
Third
lulūṣa
lulūṣatuḥ
lulūṣuḥ
Middle
Singular
Dual
Plural
First
lulūṣe
lulūṣivahe
lulūṣimahe
Second
lulūṣiṣe
lulūṣāthe
lulūṣidhve
Third
lulūṣe
lulūṣāte
lulūṣire
Benedictive
Active
Singular
Dual
Plural
First
lūṣyāsam
lūṣyāsva
lūṣyāsma
Second
lūṣyāḥ
lūṣyāstam
lūṣyāsta
Third
lūṣyāt
lūṣyāstām
lūṣyāsuḥ
Participles
Past Passive Participle
lūṣṭa
m.
n.
lūṣṭā
f.
Past Active Participle
lūṣṭavat
m.
n.
lūṣṭavatī
f.
Present Active Participle
lūṣat
m.
n.
lūṣantī
f.
Present Middle Participle
lūṣamāṇa
m.
n.
lūṣamāṇā
f.
Present Passive Participle
lūṣyamāṇa
m.
n.
lūṣyamāṇā
f.
Future Active Participle
lūṣiṣyat
m.
n.
lūṣiṣyantī
f.
Future Middle Participle
lūṣiṣyamāṇa
m.
n.
lūṣiṣyamāṇā
f.
Future Passive Participle
lūṣitavya
m.
n.
lūṣitavyā
f.
Future Passive Participle
lūṣya
m.
n.
lūṣyā
f.
Future Passive Participle
lūṣaṇīya
m.
n.
lūṣaṇīyā
f.
Perfect Active Participle
lulūṣvas
m.
n.
lulūṣuṣī
f.
Perfect Middle Participle
lulūṣāṇa
m.
n.
lulūṣāṇā
f.
Indeclinable forms
Infinitive
lūṣitum
Absolutive
lūṣṭvā
Absolutive
-lūṣya
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024