Conjugation tables of sāntva

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstsāntvayāmi sāntvayāvaḥ sāntvayāmaḥ
Secondsāntvayasi sāntvayathaḥ sāntvayatha
Thirdsāntvayati sāntvayataḥ sāntvayanti


PassiveSingularDualPlural
Firstsāntvye sāntvyāvahe sāntvyāmahe
Secondsāntvyase sāntvyethe sāntvyadhve
Thirdsāntvyate sāntvyete sāntvyante


Imperfect

ActiveSingularDualPlural
Firstasāntvayam asāntvayāva asāntvayāma
Secondasāntvayaḥ asāntvayatam asāntvayata
Thirdasāntvayat asāntvayatām asāntvayan


PassiveSingularDualPlural
Firstasāntvye asāntvyāvahi asāntvyāmahi
Secondasāntvyathāḥ asāntvyethām asāntvyadhvam
Thirdasāntvyata asāntvyetām asāntvyanta


Optative

ActiveSingularDualPlural
Firstsāntvayeyam sāntvayeva sāntvayema
Secondsāntvayeḥ sāntvayetam sāntvayeta
Thirdsāntvayet sāntvayetām sāntvayeyuḥ


PassiveSingularDualPlural
Firstsāntvyeya sāntvyevahi sāntvyemahi
Secondsāntvyethāḥ sāntvyeyāthām sāntvyedhvam
Thirdsāntvyeta sāntvyeyātām sāntvyeran


Imperative

ActiveSingularDualPlural
Firstsāntvayāni sāntvayāva sāntvayāma
Secondsāntvaya sāntvayatam sāntvayata
Thirdsāntvayatu sāntvayatām sāntvayantu


PassiveSingularDualPlural
Firstsāntvyai sāntvyāvahai sāntvyāmahai
Secondsāntvyasva sāntvyethām sāntvyadhvam
Thirdsāntvyatām sāntvyetām sāntvyantām


Future

ActiveSingularDualPlural
Firstsāntvayiṣyāmi sāntvayiṣyāvaḥ sāntvayiṣyāmaḥ
Secondsāntvayiṣyasi sāntvayiṣyathaḥ sāntvayiṣyatha
Thirdsāntvayiṣyati sāntvayiṣyataḥ sāntvayiṣyanti


MiddleSingularDualPlural
Firstsāntvayiṣye sāntvayiṣyāvahe sāntvayiṣyāmahe
Secondsāntvayiṣyase sāntvayiṣyethe sāntvayiṣyadhve
Thirdsāntvayiṣyate sāntvayiṣyete sāntvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsāntvayitāsmi sāntvayitāsvaḥ sāntvayitāsmaḥ
Secondsāntvayitāsi sāntvayitāsthaḥ sāntvayitāstha
Thirdsāntvayitā sāntvayitārau sāntvayitāraḥ

Participles

Past Passive Participle
sāntvita m. n. sāntvitā f.

Past Active Participle
sāntvitavat m. n. sāntvitavatī f.

Present Active Participle
sāntvayat m. n. sāntvayantī f.

Present Passive Participle
sāntvyamāna m. n. sāntvyamānā f.

Future Active Participle
sāntvayiṣyat m. n. sāntvayiṣyantī f.

Future Middle Participle
sāntvayiṣyamāṇa m. n. sāntvayiṣyamāṇā f.

Future Passive Participle
sāntvayitavya m. n. sāntvayitavyā f.

Future Passive Participle
sāntvya m. n. sāntvyā f.

Future Passive Participle
sāntvanīya m. n. sāntvanīyā f.

Indeclinable forms

Infinitive
sāntvayitum

Absolutive
sāntvayitvā

Periphrastic Perfect
sāntvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria