Declension table of ?sāntvayitavya

Deva

MasculineSingularDualPlural
Nominativesāntvayitavyaḥ sāntvayitavyau sāntvayitavyāḥ
Vocativesāntvayitavya sāntvayitavyau sāntvayitavyāḥ
Accusativesāntvayitavyam sāntvayitavyau sāntvayitavyān
Instrumentalsāntvayitavyena sāntvayitavyābhyām sāntvayitavyaiḥ sāntvayitavyebhiḥ
Dativesāntvayitavyāya sāntvayitavyābhyām sāntvayitavyebhyaḥ
Ablativesāntvayitavyāt sāntvayitavyābhyām sāntvayitavyebhyaḥ
Genitivesāntvayitavyasya sāntvayitavyayoḥ sāntvayitavyānām
Locativesāntvayitavye sāntvayitavyayoḥ sāntvayitavyeṣu

Compound sāntvayitavya -

Adverb -sāntvayitavyam -sāntvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria