तिङन्तावली सान्त्व

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमसान्त्वयति सान्त्वयतः सान्त्वयन्ति
मध्यमसान्त्वयसि सान्त्वयथः सान्त्वयथ
उत्तमसान्त्वयामि सान्त्वयावः सान्त्वयामः


कर्मणिएकद्विबहु
प्रथमसान्त्व्यते सान्त्व्येते सान्त्व्यन्ते
मध्यमसान्त्व्यसे सान्त्व्येथे सान्त्व्यध्वे
उत्तमसान्त्व्ये सान्त्व्यावहे सान्त्व्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअसान्त्वयत् असान्त्वयताम् असान्त्वयन्
मध्यमअसान्त्वयः असान्त्वयतम् असान्त्वयत
उत्तमअसान्त्वयम् असान्त्वयाव असान्त्वयाम


कर्मणिएकद्विबहु
प्रथमअसान्त्व्यत असान्त्व्येताम् असान्त्व्यन्त
मध्यमअसान्त्व्यथाः असान्त्व्येथाम् असान्त्व्यध्वम्
उत्तमअसान्त्व्ये असान्त्व्यावहि असान्त्व्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमसान्त्वयेत् सान्त्वयेताम् सान्त्वयेयुः
मध्यमसान्त्वयेः सान्त्वयेतम् सान्त्वयेत
उत्तमसान्त्वयेयम् सान्त्वयेव सान्त्वयेम


कर्मणिएकद्विबहु
प्रथमसान्त्व्येत सान्त्व्येयाताम् सान्त्व्येरन्
मध्यमसान्त्व्येथाः सान्त्व्येयाथाम् सान्त्व्येध्वम्
उत्तमसान्त्व्येय सान्त्व्येवहि सान्त्व्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमसान्त्वयतु सान्त्वयताम् सान्त्वयन्तु
मध्यमसान्त्वय सान्त्वयतम् सान्त्वयत
उत्तमसान्त्वयानि सान्त्वयाव सान्त्वयाम


कर्मणिएकद्विबहु
प्रथमसान्त्व्यताम् सान्त्व्येताम् सान्त्व्यन्ताम्
मध्यमसान्त्व्यस्व सान्त्व्येथाम् सान्त्व्यध्वम्
उत्तमसान्त्व्यै सान्त्व्यावहै सान्त्व्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमसान्त्वयिष्यति सान्त्वयिष्यतः सान्त्वयिष्यन्ति
मध्यमसान्त्वयिष्यसि सान्त्वयिष्यथः सान्त्वयिष्यथ
उत्तमसान्त्वयिष्यामि सान्त्वयिष्यावः सान्त्वयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमसान्त्वयिष्यते सान्त्वयिष्येते सान्त्वयिष्यन्ते
मध्यमसान्त्वयिष्यसे सान्त्वयिष्येथे सान्त्वयिष्यध्वे
उत्तमसान्त्वयिष्ये सान्त्वयिष्यावहे सान्त्वयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमसान्त्वयिता सान्त्वयितारौ सान्त्वयितारः
मध्यमसान्त्वयितासि सान्त्वयितास्थः सान्त्वयितास्थ
उत्तमसान्त्वयितास्मि सान्त्वयितास्वः सान्त्वयितास्मः

कृदन्त

क्त
सान्त्वित m. n. सान्त्विता f.

क्तवतु
सान्त्वितवत् m. n. सान्त्वितवती f.

शतृ
सान्त्वयत् m. n. सान्त्वयन्ती f.

शानच् कर्मणि
सान्त्व्यमान m. n. सान्त्व्यमाना f.

लुडादेश पर
सान्त्वयिष्यत् m. n. सान्त्वयिष्यन्ती f.

लुडादेश आत्म
सान्त्वयिष्यमाण m. n. सान्त्वयिष्यमाणा f.

तव्य
सान्त्वयितव्य m. n. सान्त्वयितव्या f.

यत्
सान्त्व्य m. n. सान्त्व्या f.

अनीयर्
सान्त्वनीय m. n. सान्त्वनीया f.

अव्यय

तुमुन्
सान्त्वयितुम्

क्त्वा
सान्त्वयित्वा

लिट्
सान्त्वयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria